________________
कउह ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः
[ कक्खड
आ। ककुदम्-स्कन्धदेशविशेषः । ज्ञाता० १६१ । कक्कराइयं-कर्करायितम्-'विषमा धर्मवती' इत्यादिकउह-ककूदम्-स्कन्धासन्नोन्नतदेहावयवलक्षणम् । अन० शय्यादोषोच्चारणम् । आव० ५७४ । १४३ प्रधानः । ज्ञाता० २३३ ।
कक्करि-कर्करी-कलशो महाघटः, करकः प्रतीतः, कर्करीकउही- ककुदम्-स्कन्धासन्नोन्नतदेहावयवलक्षणमस्यास्तीति स एव विशेषः । जं० प्र० १०१ । ककुदी-वृषभः । अनु० १४३ ।
कक्करी-कर्करी-भाजनविधिविशेषः । जीवा० २६६ । कए-कृतानि-भावितानि । बृ०प्र० १३३अ । कृते-अर्थाय । कक्करे-कर्कर:-कर्करायितकारी । उत्त० ४८६ । दश० ६५।
कक्कस-कर्कशाम्-चविताक्षराम् । आचा० ३८८ । जो कएण-कृते हेतोः । प्रश्न० १२० ।
सीउण्हकोसादिफासो सो सरीरं किसं कुम्वई ति कएणुय-वनस्पतिविशेषः । भग० ८०४ ।
कक्कसो । दश० चू० १२३ । कर्कशाम्-कर्कशद्रव्योपमाम्कएल्लओ-कृतः । आव० ३५६, ६६६ ।
अनिष्टामित्यर्थः । भग० २३१ । रौद्रदुःखम् । भग० ३०५ । कओ-कृत: । विहितः । ज्ञाता० ७०, १६२ । कर्कशा-अतिशयोक्त्या मत्सरपूर्वा भाषा। दश० २१३ । कओगो-छत्तो । नि० चू० प्र० २८४ अ ।
कर्कशद्रव्यमिव कर्कशोऽनिष्ट इत्यर्थः । भग० ४८४ । ककाणओ-मर्माणि । सूत्र० १३६ ।
कर्कश:-अतिदुस्सहः । जीवा० १०३ । ककार-खकार-गकार-घकार-ङकार -प्रविभक्ति- कक्कायरिय-ककुदाचार्याः । नवपद० अनुत्त ।
नामा-पञ्चःशो नाट्यविधिः । जीवा० २४७ 1 कक्कावंस-वंशवृक्षविशेषः । भग० ८०२ । ककुयं-ककुदम्-अंसकूटम् । जं० प्र० ५२६ । कवकेय-म्लेच्छविशेषः । प्रज्ञा० ५५ । ककुष्ठा-तृतीयं क्षुद्रकुष्ठम् । प्रश्न० १६१ । आचा० २३५। कक्को-सो दव्वसंजोगेण वा असंजोगेण वा भवति। नि० कुदम्-स्कंन्धशिखरम् । विपा० ४६ ।
चू० द्वि० ११८आ। उव्वलयं अट्टगमादी । दश० चू० १०१ । कहा-ककुदानि-चिह्नानि । ठाणा० ३०४। कक्कोडई-वल्लीविशेषः । प्रज्ञा० ३२ । कर्क-कलकम्-पापं माया वा । प्रश्न० २७ । लोध्रा- कक्कोडए-चतुर्थोऽनुवेलन्धरनागराजः तस्यैवाऽऽवासपर्वतः । दिद्रव्यसमुदायेन शरीरोद्वर्तनकम् । सूत्र० १८१ । उव्व- ठाणा० २२६ । कर्कोटकः-अनुवेलन्धरनागराजाऽवासलणयं द्रव्यसंयोगेन वा कक्कं । नि० चू० प्र० ११६ भूतः पर्वतः लवणसमुद्रे ऐशान्यां दिश्यस्ति, तन्निवासी आ । कल्क:-प्रसूत्यादिषु रोगेषु क्षारपातनम्, अथवा नागराजः, वरुणस्य पुत्रस्थानीयदेवः । भग० १६६ । आत्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनम्। प्रथमोऽनुवेलन्धरनागराजः, तस्यैवाऽऽवासपर्वतश्च । जीवा० व्य० प्र० १६३ अ । कल्क:-चन्दनकल्कादि: । दश० |
३१३ । २०६ । कल्कम्-माया-कपटम् । सम० ७१ । हिंसा
कक्कोलं-औषधिविशेषः । आव० ८११ । दिरूपं पापम् । भग० ५७३ । कर्कः-ब्रह्मदत्तस्य तृतीयः
कक्कोलयं-स्वादिमे दृष्टान्तः । नि० चू० द्वि० ६० अ । प्रासादः । उत्त० ३८५ ।
कक्ख-कक्षा । जीवा० २७५ । भूजमूलम् । प्रश्न० ८४ ।
कक्खग-कक्षाक: । तं० । कक्कगुरुगं-कल्कगुरुकम्-माया । प्रश्न० ३० । .
कक्खड-कर्कशम्-कर्कशद्रव्यमिवाऽनिष्टम् । प्रश्न. १५६ । कक्कणा-कल्कं-पापं माया वा तत्करणं कल्कना प्रश्न० २६ ।
रुक्षादिगुणसमन्वितम् । ओघ० ५० । कर्कशद्रव्यमिवाऽकक्करणता-कर्करणता-शय्योपध्यादिदोषोद्भावनगर्भ प्रल
निष्टेत्यर्थः । ज्ञाता०६८ । निष्ठुरो बलवत्वात् । ज्ञाता० पनम् । ठाणा० १४६ ।
१६२ । अवमौदर्यम् । बृ० तृ० १२४ अ । पासट्टितेहि कक्करणया-जो घडीजंतगं व वाहिज्जमाणं करगरेइ सा | विओसविज्जतिमाणा वि णोवसमंति । नि० चू० प्र० कक्करणया । दश० चू० १५ ।
२१६ आ । ( २४७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org