________________
कक्खडिया ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कच्छ
कक्खडिया-करकडिया-करकटिका -निन्द्यचीवरिका । महाविदेहे कच्छगावती नाम विजयः । जं० प्र० ३४६ । विपा० ४७ ।
ठाणा ८० । कक्खडो-तिव्वकम्मोदए वट्टमाणो । नि० चू० प्र० कच्छट-अन्ध्रदेशीयस्त्रीनेपथ्यविशेषः । आव० ५८१ । २७६ अ।
कच्छपुड-कच्छपुट: । व्य० द्वि० २०७ आ । कट-कवचः । भग० ३१८ ।
कच्छपुडओ-कक्खपदेसे पुडा जस्स स कच्छपुडओ । कटुकरूपम्-कङ्कटुकतुल्यम् । उत्त० ३४७ । नि० चू० प्र० १५८ अ । कच्चगे-चडुगे । व्य० द्वि० ३०२ आ ।
कच्छपुडियवाणिओ-नि० चू० प्र० १०७ अ । कच्चातणा-कात्यायन:-कौशिकगोत्रविशेषभूते पुरुषे, | कच्छरिंगियं-कच्छपरिङ्गितम् । येन कच्छपवद् रिङ्गन् तदपत्यसंतानेषु च । ठाणा० ३६० ।
वन्दते तत् । कृतिकर्मणि सप्तमदोषः । आव० ५४३ । कच्चायण-कात्यायनम्-मूलगोत्रम् । जं० प्र० ५०० । कच्छमा-कच्छपाः - कूर्माः । उत्त० ६६६ । आव० कच्चायणसगोत्ते-कात्यायनसगोत्रम्-मूलनक्षत्रस्य गोत्रम् । ५४३ । कच्छपाः । प्रज्ञा० ४३ । राहो अष्टमं सूर्य १५० ।
नाम | भग० ५७५ । कच्छपः । सूर्य० २८७ । मांसकच्छ-कच्छः । नदीजलपरिवेष्टितो वृक्षादिमान् प्रदेशः । कच्छपाऽस्थिकच्छपभेदभिन्नो जलजन्तुविशेषः । प्रश्न ७। भग० ६२ । सूत्र० ३०७ । कच्छदेशः । जं० प्र० २२० ।
कच्छभाणी-कच्छभानी - साधारणवनस्पतिविशेषः । कक्षा-उरोबन्धनम् । भग० ३१८ । हृदयरज्जुः । भग० प्रज्ञा० ४० । जलरहविशेषः । प्रज्ञा० ३३ । ३१७ । शरीराऽवयवविशेषो वनगहनं वा । भग० कच्छभी-कच्छपी । भारती वीणा । जं० प्र० १०१ । १९८ । समूहः । ठाणा० ४०७ । विजयविशेषः ।
कच्छभी। वाद्यविशेषः । प्रश्न १५६ । पुस्तकपञ्चके प्रज्ञा० ७३ । श्रीऋषभस्वामिनो महासामन्तनाम ।
द्वितीयम् । नि० चू० प्र० १८१ अ । वादिन्त्रविशेषः । जं० प्र० २५२ । हृदयरज्जुः । औप० ६२ । जं० प्र०
जीवा० २६६ । चतुरंगुलो दीहो वा वृत्ताकृती। नि० ५२८ । कच्छो नाम चक्रवर्तिविजेतव्यभुविभागरूपो | चू० द्वि० ६१ अ। विजयः । जं० प्र० ३४० । दक्षिणकच्छार्धकूटम् । कच्छभीए-कच्छपिका। उपकरणविशेषः । ज्ञाता० २२० । उत्तरकच्छार्धकूटम् । जं० प्र० ३४१ । कच्छ:-इहलोक- कच्छवि-कच्छपी । पुस्तकपञ्चके द्वितीयम्, यद् अन्ते तनुकं गुरणे देशविशेषः । आव० ८२४ । ऋषभदेवस्य पौत्रः। मध्ये पृथु । ठाणा० २३३ । आव० ६५२ । आव० १४३ । क्षेमायां राजधान्यां कच्छो नाम राजा | | कच्छवी-अन्ते तनुकं मध्ये पृथुलं पुस्तकम् । वृ० द्वि० चक्रवर्ती । जं० प्र० ३४४ ।
२१६ आ। कच्छउडियो-गृहीतोभयमोट्टाक: । बृ० द्वि० १६० आ। कच्छा-बन्धविशेषः । सम. १२७ । ठाणा० ८० । कच्छकरा-अष्टादशश्रेणिषु अष्टमी श्रेणिः । जं० प्र० __ कक्षा-उरोबन्धनम् । विपा० ४७ । इक्खु .।दी । १६३ ।
नि० चू० द्वि० ७० आ। कच्छकूडे-कच्छकूटम् । जं० प्र० ३४४ । कच्छविज- कच्छाणि-कच्छाः । नद्यासन्ननिम्नप्रदेशा मूलकवायाधिपकूटम् । जं० प्र० ३३७ ।।
लुङ्कादिवाटिका वा । आचा० ३८२ । कच्छकोह-कक्षाकोथः कक्षकोथो वा-कक्षाणां-शरीरा- कच्छावईए-कच्छा एव कच्छका-मालुकाकच्छादयः सन्त्यवयवविशेषाणां वनगहनानां वा कोथः - कुथितत्वं | स्यामतिशायिन इति । जं० प्र० ३४६ । शटितं वा कक्षाकोथः कक्षकोथो वा। भग० १६८ । कच्छावईकूडे-कच्छावतीकूटम् । महाविदेहस्य पद्मकूटस्य कच्छगावती-कच्छा एव कच्छकाः, मालुकाकच्छकादयः, चतुर्थं कूटम् । जं० प्र० ३४६ ।। सन्त्यस्यामतिशायिन इति कच्छकावती, विजयनाम । कन्छु-पामा । व्य० द्वि० १६२ अ । नि० चू० प्र०
(२४८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org