________________
कंदष्पभावरणा ]
कंदरपभावणा - कन्दर्पभावना । उत्त० ७०७ । कंदपरई - कन्दर्प रतिः - केलिप्रियः । ज्ञाता० ६७ । कंदप्पा - अनेक क्रीडासु अंदोलकादिप्पललिया घइणो इव अगसरीरकिरियाओ करेंता कंदप्पा । नि० चू० तृ०
६ अ ।
कंदपिकांन्दपिकाः - कामप्रधानकेलिकारिणः । जं० प्र० २६४ | कान्दर्पिकः । आव० २०५ । कंदप्पिया - कन्दर्पः परिहासः, स येषामस्ति तेन वा ये चरन्ति ते कन्दपिकाः कान्दपिका वा; व्यवहारतश्चरणवन्त एवं कन्दर्प- कौकुच्यादिकारकाः । भग० ५० । कंदभोषणं - कन्दः सूरणादिः, तस्य भोजनं कन्दभोजनम् । ठाणा० ४६० । भग० ४६७ ।
अल्पपरिचितसैद्धान्तिक शब्द कोषः
३४६ ।
कंदा - कन्दाः । प्रज्ञा० ३१ ।
कंदाहारा - कन्दभोजिनस्तापसाः । निरय० २५ ।
Jain Education International 2010_05
[ कंबलं
कंदिय - क्रन्दितम् - आक्रन्दः । विशेषः । प्रज्ञा० ६५ ।
कंदियसद्दं - क्रन्दितशब्दं प्रोषितभर्तृकादिकृताऽऽनन्दरूपम् । उत्त० ४२५ ।
कंदिया- क्रन्दिताः-व्यन्तरनिकायानामुपरिवर्तिनो व्यन्तरजातिविशेषाः । प्रश्न० ६६ ।
कंदु - कन्दु: - लोही - ( लोहमयी ) प्रश्न० १४ | कंदुकुम्भी - पाक - पाकभाजन विशेषरूपा लोहादिमयी । उत्त०
६ ।
1 आव ०
कंदमाण - शोकाद् महाध्वनि मुञ्चन् । ज्ञाता० १५६ । कंदमूले - कन्दमूलम् । प्रज्ञा० ३४ | कंदरं-गिरिगुहा । आचा० ३६६ । गिरिगुहा । नि० चू० कंपिलपुरे - अम्बडपरिव्राजकस्थानम् । भग० ६५३ । कंपिल्ल - काम्पिल्यम् - विमलनाथजन्मभूमिः १६० । जितशत्रुराज्ञो राजधानी । ज्ञाता० १४४ ॥ चित्रसम्भूतिभ्रमणस्थानम् । उत्त० ३७९ । पाञ्चालेषु आर्यक्षेत्रम् । प्रज्ञा० ५५ । नगरविशेषः । उत्त० ३२३ ॥ कंपिल्लः - अन्तकृद्दशानां प्रथमवर्गस्य सप्तममध्ययनम् । अन्त० १ । काम्पिल्य: - ब्रह्मदत्त राज्ञ्या मलयवत्याः पिता । उत्त० ३७६ । काम्पिल्यम् - ब्रह्मदत्तराजधानी । आव० १६१ । हरिषेणराजधानी । आव० १६१ । पश्चालदेशे नगरम् । ब्रह्मराजधानी । उत्त० ३७७ ।
द्वि० ७० अ । कुहरम् । विपा० ५५ । कंदरगिह- कन्दरगृहम् । गुहा । भग० २०० । गिरिगुहा गिरिकन्दरं वा । ठाणा० २६४ । कंदरा - कन्दरा । दरी ।
प्रश्न० १२७ । गुहा । ज्ञाता०
३३ ।
कंदराणि - भूमिविवराणि । भग० ४८३ । कंदर्प :- रागसंयुक्तोऽसभ्यो वाक्प्रयोगो हास्यं च । त०७ । कंदल - कन्दलानि - प्ररोहाः । ज्ञाता० २६ । प्रत्यग्रलताः । ज्ञाता० १६१ ।
उत्त •
कंदली - कन्दली - कन्दविशेषः । उत्त० ६६१ । तक्कली । आचा० ३४६ |
कंदलगा-एकखुरविशेषः । प्रज्ञा० ४५ । कन्दलकः - एक कंपिल्लपुरं काम्पिल्यपुरम् । पञ्चालेषु दुर्मुखराजधानी । खुरश्चतुष्पदः । जीवा० ३८ । ३०३ । खण्डरक्षाणां श्रमणोपासकानां स्थानम् । आव० ३१७ । ब्रह्मदत्तराजधानी । नि० चू० प्र० ११३ आ । काम्पिल्यपुरं - अम्बडपरिव्राजकस्थानम् । भग० ६५३ । द्रुपदराज्ञो राजधानी । ज्ञाता० २०७ । नगरविशेषः । ज्ञाता० २५३ ।
कंदलीऊसुयं - कन्दलीमध्यम् । आचा० ३४६ | कंदलीकंदए- कन्दलीकन्दकः - वनस्पतिविशेषः । प्रज्ञा०
३७ ।
कंदलीसीस - कन्दलीशीर्षम् - कन्दलीस्तबकः । आचा०
कंप्पडिया - नि० चू० प्र० १२ अ । कंबलं - कम्बलः - उपकरणविशेषः । आव ० ७६३ 1 वास विशेष: । प्रश्न० १३५ । कम्बलमित्यनेन आविक: पात्रनिर्योगः कल्पश्च गृह्यते । आचा० १३४ । आणिकं कल्पं पात्रनिर्योगं वा । आचा० २४० । वर्षाकल्पादि । ( २४५ )
प्रश्न० १६० । वाणमन्तर
४५६ ।
कंदुक्क - कन्दुकः-साधारणवनस्पतिविशेषः । प्रज्ञा० ४० । कन्दुक्कः - वनस्पतिविशेषः । प्रज्ञा० ३७ । कंदुसोल्लियं - कन्दुपक्वम् । भग० ५१६ ।
कं परणवाइओ - कम्पनवातिकः - कम्पनवायुरोगवान् । अनुत्त०
For Private & Personal Use Only
www.jainelibrary.org