________________
कंडू ]
कंडू - कण्डूः - कण्डूतिः । उत्त० ७८ । खर्जुः । ज्ञाता० १८१ । कन्दुः- नारकाणां पचनस्थानम् । आव० ६५१ । कण्डुः - पाकस्थानम् । जीवा० १०५ । कंडूइअ - कण्डूयितं - खर्जुकरणम् । जं० प्र० १७० । कंडूसंडिओ - कण्डूसंस्थितः - पाकस्थानसंस्थितः । आवलिकाबाह्यस्य तृतीयं संस्थानम् । जीवा० १०४ । कंसगपट्टओ-कंडूसगबंधो णाम जाहे रयहरणं तिभा - गपए से खोभिएण उणिएण वा चीरेणं वेढियं भवति ताहे उष्णिदोरेण तिपासियं करेति तं चीरं कंड्सगपट्टओ भण्णति । नि० चू० प्र० २४६ अ । कंडूसगबंधी - जाहे रयहरणं तिभागपएसे खोमिएण उणिएण वा चीरेणं वेढियं भवतिण ताहे उण्णिदोरेण तिपासियं करेति तं चीरं कंड्सगबंधो । नि० चू० प्र० २४६ अ ।
कंडे - कण्डयन्ती । ओघ० १६५ ।
कंत - कान्तं कमनीयम् । ज्ञाता० १६७ ।
कंता - कान्ताः कमनीयशब्दाः । जं० प्र० १४३ । कंतार - अध्वानं जत्थ भत्त-पाणं ण लब्भति । नि० चू० प्र० १०२ अ ।
कंतारभत्त - कान्तारभक्तं कान्तारं अरण्यं तत्र भिक्षुकाणां निर्वाहणार्थं यत् संस्क्रियते तत् कान्तारभक्तम् । औप० १०१ । कान्तारं अरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद् विहितं भक्तं तत् कान्तारभक्तम् । भग० २३१ । कान्तारं - अरण्यं तत्र यद् भिक्षुकार्थं संस्क्रियते तत् कान्तारभक्तम् । भग० ४६७ । कान्तारं - अटवी, तत्र भक्तं - भोजनं यत् साध्वाद्यर्थम् । ठाणा० ४६० । कतारवित्ति - कान्तारवृत्तिः शणपल्लयादिवृत्तिः ।
आव ०
८४४ ।
कंतारो - निर्जलः सभयस्त्राणरहितोऽरण्य प्रदेशः कान्तारः । सूत्र० ३४१ ।
कंति - कान्तिः - प्रभा । ज्ञाता० २२० । कंतिमइ - कान्तिमतिः, मायोदाहरणे कोशलपुरे नन्दने भ्यस्य द्वितीया पुत्री । आव ० ३६४ ।
कंते - कान्तियोगात् कान्तः । ठाणा० ४२० । कान्तिमान् । सूर्य० २९२ । घृतोदसमुद्रे पूर्वार्द्धाधिपतिर्देवः ।
Jain Education International 2010_05
आचार्यश्री आनन्दसागरसूरिसङ्कलित :
[ कदप्प
जीवा० ३५५ | कमनीयः - सामान्यतोऽभिलषणीयः । प्रज्ञा० ४६३ ।
कंथ - कन्थकः प्रधानोऽश्वः । उत्त० ३४८ । कथका-कन्यकाः अश्वविशेषाः । ठाणा० २४८ । कंथग - कन्थकः - जात्याश्वः । उत्त० ५०७ । कंथरं - सकण्टकम् । आव० ६७० ।
कंद - कन्दं - मूलस्कन्धान्तरालवति स्वावयवम् । उत्त० २४ । कन्द:- मूलनालमध्यवर्ती ग्रन्थिः । जं० प्र० २८४ । साधारणबादरवनस्पतिकाय विशेषः 1 प्रज्ञा० ३४ । कन्दविशेषः । उत्त० ६६१ । वज्रकन्दादिः । दश० १६८ । मूलानामुपरि वृक्षावयवविशेषः । औप० ७ । मूलोपरिवर्ती । जीवा० १८७ । स्कन्धाधोभागरूपः । प्रश्न० १५२ । गुल्मविशेषः । प्रज्ञा० ३२ । कन्दःसूरणादिलक्षणः । दश० १७६ । मूलानामुपरिवर्तिनः कन्दाः । जं० प्र० २६ । सूरणकन्दादिः । आचा० ३० ।
कंदणता - क्रन्दनता - महता शब्देन विरवणम् । ठाणा०
१८६ ।
कंदणया - महता शब्देन विरवणम् । भग० ६२६ - १ । कंदणा-नष्टमृतादिषु कंदणा - मोहनोद्भवकारिका । नि० चू० द्वि० ७१ आ ।
कंदप्प - कन्दर्पः परिहासः । भग० ५० | अतिकेलिः । भग० १६८ । ये कन्दर्पभावनाभावितत्वेन कान्दपि - कदेवेषूत्पन्नाः कन्दर्पंशीला देवाः । भग० १६८ । कन्दर्पःपरिहासः । बृ० प्र० २१३ अ । कन्दर्पः - कामः, तद्धेतुर्विशिष्टो वाक्प्रयोगश्च; रागोद्रेकात् प्रहासमिश्रो मोहोद्दीपको नर्मेत्यर्थः । आव० ८३० । कामोद्दीपनं वचनं चेष्टा च । प्रज्ञा० ६६ । जीवा० १७३ । कान्दपिका देवविशेषाः, हास्यकारिणो भाण्डप्रायाः । प्रश्न १२१ । कन्दर्पकथावान् । ठाणा० २७५ । अट्टट्टहास हसनम् अनिभृतालापाच, गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च । उत्त० ७० । कामः, तद्धेतुविशिष्ट वाक्प्रयोगोऽपि कन्दर्पः । उपा० १० । कन्दर्पः-कामः, तत्प्रधानाः षिड्गप्राया देवविशेषाः कन्दर्पा उच्यन्ते तेषामियं कान्दप । बृ० प्र० २१२ आ ।
( २४४ )
For Private & Personal Use Only
www.jainelibrary.org