________________
कंठसद्द ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः
[ कंडुसोल्लियं
विशुद्धम् । ठाणा० ३६६ । जं० प्र० ४० । अनु० १३२। लूम्पका वा । व्य० द्वि० २२३ आ । कंठसह-कण्ठकपार्श्वः कण्ठशब्द इति, कण्ठे परिवृत्त्येति। कंडपुंख-बाणपृष्ठः । आव० ६६७ । उत्त० ३५६ ।
कंडपोंखो-शरपतः । आव० ४२५ । कंठसमुद्दिठा-कण्ठसिद्धाः निगदसिद्धाः । आव० ७२७ । कंडफल-शस्त्रविशेषः । व्य० प्र० १७ आ। कंठसुत्तं-कण्ठसूत्रं--गलावलम्बि सङ्कलकविशेषः । औप०। कंडयं-अगुलाऽसंख्येयभागप्रदेशमानानि स्थानानि । बृ० ५५ । भग० ४५६ ।
तृ० १५ आ। कंठसुत्तग-कण्ठसूत्रम् । जं० प्र० १०५ ।
कंडरिए-कण्डरीक:-अलोभोदाहरणे साकेतनगरे युवकंठा-कण्ठात् । विशे० १६८ ।
राजः । आव० ७०१ । । कंठाकंठियं कण्ठे च कण्ठे च गृहीत्वा कृतं युद्धं कण्ठा-कंडरिओ-कण्डरीक:-औत्पात्तिकीबुद्धयां दृष्टान्तः ।आव० कण्ठि । ज्ञाता० ८६ ।
४२० । अहोरात्रेणाऽधोगामी । मर० । कंठाणुवादिणीछाया-छायाविशेषः । सूर्य० ६५। कंडरिय-वनस्पतिविशेषः । भग० ८०४ । कंठिया-कण्ठिकाः, कण्ठः । ग० ।
कंडरीए-कण्करीक:-महापद्मराजस्य लघुसुतः । ज्ञाता० कंठुग्गए-कण्ठश्चासावुग्रकश्च-उत्कट: कण्ठोग्रकः, कण्ठस्य
२४३ । उत्त० ३२६ । पुण्डरिकिण्या युवराजः । आव० बोगत्वं कण्ठोग्रत्वम्, कण्ठाद्वा यद् उद्गतम्-उद्गतिः । २८८ । स्वरोद्गमलक्षणा क्रिया कण्ठोद्गतः । ठाणा० ३६५। । कंडरीक-असदनुष्ठानपरायणतयाऽशोभनत्वे उपमा । कंठोटविष्पमुक्कं-बालमूकभाषितवद् यद् अव्यक्तं भवती- सदसदनुष्ठानपरायणतया शोभनाऽशोभनत्वमवगम्य तदुपत्यर्थः । अनु०१६ ।
मयाऽन्यदपि यच्छोभनं तत् । महाराजपुत्रः । सूत्र० २६८ । कंड-काण्डम्-धनुष्काण्डम् । आव० ६१३ । मण्डलाद् नाम विशेषः । आचा० २४१ । सूत्र० १६४ । देशीयः । बृहत्तरं देशखण्डम् । आव० ६३६ । काण्डम्-शरम् । आचा० ११२। आव० ६३ । रत्नकाण्डादि । अनु० १७१ । मण्डलाद् कंडा-पर्वगविशेषः । प्रज्ञा० ३३ । काण्डं नाम विशिष्टबृहत्तरं देशखण्डम् । बृ० तृ० १४६ आ । काण्ड:-बाणः परिणामानुगतो विच्छेदः पर्वतक्षेत्रविभागः । जं० प्र० शरः । भग० १६४ । काण्ड-धनुः । दश० १०४ । भग० ३७४। २६० । काण्डं-विशिष्टो भूभागः । जीवा० ८६ । काण्डं- डितिया-अनुकम्पिता कण्डयन्तीति--तन्दुलादीन् उद्विभागः द्वितीयं काण्डं-विभागोऽष्टात्रिंशद योजनसह- खलादौ क्षोदयन्तीति कण्डयन्तिका । ज्ञाता० ११७ । स्राण्युच्चत्वेन भवतीति । सम० ६५ ।
कंडिया-इह ये तण्डुलाः प्रथमतः साध्वर्थमुप्ताः, ततः क्रमेण कंडए-कण्डक-कालखण्डम् । भग० १७८ । अवयवः ।।
करटयो जाताः, तत: कण्डिता:, । पिण्ड०६५। भग० ६१६ । कण्डकः । आव० ४२७ । राक्षसानां
| कंडिल्ला-गोत्रविशेषः । ठाणा० ३६० । चैत्यवृक्षाः । ठाणा० ४४२ ।
कंडुइया-वल्लीविशेषः । प्रज्ञा० ३२ । कंडक-तन्तुंः । नंदी० १६५ । आचा० १७२ । प्रज्ञा० | कंडुइस्सामि-कण्डूयिष्ये । ज्ञाता० ६५ । ५६१ । ओघ० १३१ ।
कंडुयं-कन्दुकं-नारकपचनार्थं भाजनविशेषः । सूत्र० १२५। कंडग-क्षतम् । नि० चू० द्वि० ११८ आ । कण्डक- कण्डू:-कण्डूतिः । ज्ञाता० ११३ । कन्दु:-मण्डकादिपचनसमयपरिभाषयाऽङ्गुलमात्रक्षेत्राऽसङ्ख्येयभागगतप्रदेशरा- भाजनम् । विपा० ४६ । शिप्रमाणा सङ्ख्या। पिण्ड० ३६ । सङ्ख्यातीतसंयम- | कंडुलोहकुंभी-कन्दूलोहकुम्भी-नारकाणां हननस्थानम् । स्थानसमुदायरूपः । पिण्ड० ३८ ।
- आव०६५१ । कंडच्छारिउ-ग्रामो ग्रामाधिपतिर्देशो देशाधिपतिर्वा | कंडुसोल्लियं-कन्दूपक्वम् । औप० ६१ ।
( २४३ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org