________________
कंखिए ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कंठविशुद्धं
कंखिए-काङ्क्षितः, उत्तरलाभाकाङ्क्षावान् । भग० ११२। कंचुइओ-कञ्चुकिनामान्तःपुरप्रयोजननिवेदकः प्रतिहारो कखिते-काङिक्षतः । मतान्तरमपि साध्वितिबद्धिः । । वा । ज्ञाता० ४१ ।। ठाणा० २४७ । तत्फलाकारावान् । ज्ञाता०६५ । कचुइजो-कञ्चुकी। आव० २२५ । मतान्तरस्यापि साधूत्वेन मन्ता । ठाणा० १७६ ।
कंचुओ-कञ्चुकः । विषधरनिर्मोकः । विशे० १००७ । कंगु-धान्यविशेषः । भग० ८०२ । कङ्गवा:-पीत- कञ्चुकः-संघात्यम् । दश० ८७ । कञ्चुक:-छिन्नसन्धानो तण्डुलाः । जं० प्र० १२४ । ।
वस्त्रविशेषः । आचा० ८६ । कंगुपलालं-रालओ । नि० चू० द्वि० ६१ अ। कंचुग-कञ्चुकं-अध:परिधान, पुरुषस्याऽधस्तनं स्यूतं कंगू-औषधिविशेषः । प्रज्ञा० ३३ । धान्यविशेषः । सूत्र० वस्त्रम् । आव० ४३४ । ओघ २०६ । ३०६ । कगु:-उदकगुः । दश० १६३ । कङ्गः- कंचुय-कञ्चुकी--वारबाणः । अन्त०७ । कञ्चुको वारबाणः । कोद्रवौदनः । पिण्ड० १६८ । ब्रहच्छिरा कंग। नि०० । भग० ४६० ।। प्र० १४४ आ।
कंजिक-काञ्जिक-सौवीरम् । पिण्ड ० १६८ । कंगूया-वल्लीविशेषः । प्रज्ञा० ३२ ।
कंजिगं-अवश्रावणम् । नि० चू० प्र० २०३ आ। कंचरणं-काञ्चनकूटं-सौमनसवक्षस्कारकूटनाम । जं० प्र० कंजिया-अवश्रावणम् । बृ० द्वि० १२६ आ। नि० चू० ३५३ ।
प्र० ३२६ अ । (देशी०) आरनालं । नि० चू० प्र० ४७ । कंचणकूडं-सम० १३ ।
अबृ० प्र० २५३ अ। कंचणकोसी-काञ्चनकोशी-सुवर्णखोला । जं० प्र०
कंट-कण्टकः । नि० चू० प्र० ३२ अ । २६५।
कंटइल्ल-कण्टकितो बदरीबब्बूलप्रभृतयः । व्य० प्र० कंचणपव्वए-उत्तरकुरुषु शीतानदीसम्बिन्धिनां पञ्चानां
६१ आ । कण्टकवान् । प्रश्न० २० । नीलवदादिहदानां क्रमव्यवस्थितानां प्रत्येक पूर्वापरतट
कंटए-कण्टकः, गोत्रजवैरी । जं० प्र० २७७ । योर्दश दश काञ्चनाभिधाना गिरयः । भग० ६५५ ।
कंटकादिप्रभवः-आगन्तुको व्रणः । आव० ७६५ । कंचणपुर-काञ्चनपुरं कलिङ्गदेशे नगरम् । व्य० द्वि० | कंटगापह-कण्टकपथः कण्टकाश्च द्रव्यतो बब्बूलकण्टका४१३ आ। काञ्चनपुरं कलिङ्गजनपदे नगरम् । ओघ०२१ । । दयः, भावतस्तु चरकादिकुश्रुतयः तैराकुलः पन्थाः । उत्त० कलिङ्गेषु आर्यक्षेत्रम् प्रज्ञा० ५५ । द्रव्योत्सर्गे नगरम् ।।
३४० । आव० ७१८ । करकण्दुराजधानी । उत्त० ३०२।।
कंटय-कण्टक:--बाधक:-शत्रुः । भग० १०१। कण्टकाः कंचणपुरी-नगरविशेषः । नि० चू० द्वि० ५५ अ ।
दायादाः । ठाणा० ४६३ । देशोपद्रवकारिणश्वरटा: कंचणमाला-कञ्चनमाला शिक्षायोग्यदृष्टान्ते प्रद्योतराज
कण्टकाः । राज० ११ । कण्टक:-प्रतिस्पद्धिगोत्रजः । पुत्र्या वासवदत्ताया दासी अम्बधात्री च । आव० ६७४ ।
औप०१२। कण्टक: । जीवा० २८२ । कंचणा-काञ्चनाः काञ्चनमयपर्वताः । प्रश्न०६६।
कंटिया-कण्टिका-कण्टकशाखा । ७० द्वि० २५ अ । कंचणियं-रुद्राक्षकृता काञ्चनिका । भग० ११३ ।
कण्टकः । आव० १६५, ३५२। कंचणिया-काश्चनिकाः, रुद्राक्षमयमालिकाः । औप०
| कंठ-कण्ठः-गलः । उत्त० ३५६ ।।
कंठतो-सूत्रपदैः साक्षात् । बृ० तृ० २२६ अ । कचिक्को-कञ्चित्कः, नपुंसकम् । बृ० तृ० १०२ आ। कंठमुरवि-कण्ठमुरवी, कण्ठासन्नं मृदङ्गाकारमाभरणम् । कंचिपुरी-नगरविशेषः । नि० चू० प्र० १३६ आ। जं० प्र० २७५ । कंची-काञ्ची कट्याभरणविशेषः । प्रश्न० १५६ । भूषण- कंठलं-प्रैवेयकम् । औप० ५५ । विधिविशेषः । जीवा० २६६ ।
| कंठविशुद्धं-कण्ठे यदि स्वरो वर्तितोऽस्फुटितश्च, ततः कण्ठ ( २४२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org