________________
॥ ॐ अहम् ॥ णमोऽत्थु णं समणस्स भगवओ महावीरस्स । श्रेष्ठि देवचन्द्रलालमाई-जैन-पुस्तकोद्धारे-ग्रन्थाङ्क:आगमोद्धारक-आचार्यश्रीआनन्दसागरसूरिसङ्कलितःअल्पपरिचितसैद्धान्तिकशब्दकोषः
द्वितीय-विभागः
ककारः
| २६४ । जं० प्र० ११७ । प्रश्न० ८२ ।
कंखंति-काङ्क्षन्ते प्राप्तं सद् विमोवतु नेच्छन्ति । औप० कंकटुकदेश्य:-काङ्कटुकतुल्यः । आचा० २२२ ।
२२ । भग०। कंकडइयो-कण्टकितः । कृतकवचः । प्रश्न ४७ ।
कंखणं-काङ्क्षणं-अपेक्षा । भग०६३ । कंकडुओ-यस्य व्यवहारः काङ्कटकमाष इव न सिद्धिमुप
कंखपओसे-काङ्क्षाप्रदोषः । भगवत्याः प्रथमशतके तृतीयाति स काङ्कटकव्यवहारयोगात् काङ्कटक: । व्य० प्र०
योद्देशकः । काङ्क्षा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्य२५५ आ। कंकडुगो-काङ्कटुकः । आव० ८५५ । .
दर्शनग्रहरूपो जीवपरिणामः । स एव प्रकृष्टो दोषो-जीवकंकडो-कङ्कटः । कवचः । भग० ३२२, ४८१ । जीवा० । दूषणं काङ्क्षाप्रदोषः । भग० ६ । इदमित्थं इत्थं १६३ । जं० प्र० ३७ । राज० ७७ ।
च ममाध्येतुमूचितमित्यादिका वाञ्छा । उत्त०५४। कंकणो-संज्ञाविशेषः। नि० चू० द्वि० ५५ आ।
कंखा-काक्षणं-अपेक्षा । भग० ६४ । कंखणं कंखा
अभिलासो अन्नोन्नदंसणगहो। नि० चू० प्र० ११ आ० । कंकतकी-फणिहः । 'कांसकी ति लोके । अनु० २४ ।। फणिहम् । सूत्र० ११७ ।
काङ्क्षा-परद्रव्येच्छा, तृतीयाऽधर्मद्वारस्य चतुर्विंशतितमं कंकतिका-'कांसकी' इति लोके । नंदी० १५२ ।
नाम । प्रश्न० ४३ । अन्यान्यदर्शनग्रहः । भाग० ५२ । कंकदीवियो-वनजीवः । मर० ।
गृद्धि:-आसक्तिः । भग० ८९। दर्शनान्तरग्रहो गृद्धिा । कंकलोहकत्तिया-कङ्कलोहकर्तरिका । शस्त्रविशेषः । आव० |
भग० १७ । अप्राप्तार्थाशंसा । भग० ५७३ । सुगतादि६६० ।
प्रणीतदर्शनेष्वभिलाषः । आव० ८११ । कंका-लोमपक्षिविशेषः । प्रज्ञा० ४६ । कङ्का:-दीर्घपादाः। कंखापदोस-दर्शनान्तरग्रहरूपो गृद्धिरूपो वा प्रकृष्टो दोषः जं० प्र० १७२।
कङ्क्षाप्रदोषः, काङ्क्षप्रद्वेष वा रागद्वेषौ । भग० ६७ । कंकाय:-शस्त्रविशेषः । ठाणा ४५६ ।
कंखामोहणिज-काङ्क्षामोहनीयम् । काङ्क्षाया मोहनीयं कंकावंसे-पर्वगविशेषः । प्रज्ञा० ३३ ।
मिथ्यात्वमोहनीयमित्यर्थः । भग० ५२ । काङ्क्षा-इदकको-लोमपक्षिविशेषः । जीवा० ४१ । कङ्कः-पक्षिविशे- मित्थमित्यं च ममाध्येतुमुचितमित्यादिका वाञ्छा, सैव षः । जीवा० २७७ । प्रश्न० २१ । एतदभिधानाऽसिः। मोहयतीति काङ्क्षामोहनीयं कर्म अनभिग्रहिकमिथ्यात्वआव० ३७४ । पक्षिविशेषः । प्रश्न० ८२ । ठाणा० रूपम् । उत्त० ५८४ । ( अल्प० ३१ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org