________________
"
|| ॐ श्री अत्-सिद्धेभ्यो नमः ॥
आचार्य हेमचन्द्र रचितम्
( प्रियोदय हिन्दी - व्याख्यया समलंकृतम् )
प्राकृत - व्याकरणम्
S
earest fageftन्त्यम संख्यमाद्यं ।
म्हणfreetee समकेतुम् ॥
artreet feaयोगमनेकमेकं ।
ज्ञानस्वरूपममलं प्रवन्ति सन्तः ॥ १ ॥
अथ प्राकृतम् ॥ १-१॥
'
अथ शब्द आनन्तर्यार्थोऽधिकारार्थच ॥ प्रकृतिः संस्कृतम् । तत्र भवं तत भगतं वा प्राकृतम् । संस्कृतानन्तरं प्राकृतमधिक्रितो || संस्कृतानन्तरंच प्राकृतस्यानुशासनं सिद्धसाध्यमानमे संस्कृतयोरेव तस्य लक्षणं न देश्यस्य इति ज्ञापनार्थम् । संस्कृतसमं तु संस्कृत लक्षणेनैव गतार्थम् । प्राकृते च प्रकृति-प्रत्यय-लिंग-कारक- समाससंज्ञादयः संस्कृत व वेदितव्याः । लोकाद् इति च यते । तेन --- ऐ -ङ - ञ-श-प-विसजनीयप्लुत-वय वर्णसमाम्नायो लोकाद् अवगन्तव्यः । ब-जी स्व-वन्ये संयुक्तौ भवत एव । ऐदौतों च केषां चित् । * कैतवम् । कैश्रवं ॥ सौन्दर्यम् । सौश्ररिश्रं | कौरवाः | कौरवा || तथा अस्वरं व्यञ्जनं द्विवचनं चतुर्थी - बहु वचनं च न भवति ॥
1
अर्थ :- "अ" शब्द के वो अर्थ होते हैं - (१) पश्चात् वाचक और (२) "अधिकार" या "आरंभ" अक्व ""मंगलाचरण" याचक | यहाँ पर "प्रकृति" शब्द का तात्पर्य "संस्कृत" है; ऐसा मूल ग्रंथकार का मन्तव्य है । सवनुसार संस्कृत से आया हुआ अपना संस्कृत से उत्पन्न होने वाला शब्द प्राकृत-शब्द होता है ऐसा आचार्य हेमचन्द्र का दृष्टि