Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ SHESISeedsheddesesasana श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Vashreasesasrsdaseseasesastrely तयो: सैन्यानि सन्ना, द्वयोरपि ततस्तदा। रोषादयस्तमनांसीव, मिथस्तानि दुढौकिरे॥७६॥ अन्वय:- तत: तदा रोषात् व्यस्तमनांसि इव तयोः द्वयोः तानि सैन्यानि अपि सन्नध मिथ: दुबौकिरे॥७६॥ विवरणम् :- ततः तत्पश्चात् तदा तस्मिन् समये रोषात् क्रोधात व्यस्तानि व्यग्राणि मनांसि येषां ते व्यस्तमनांसि इव तयोः कृष्णराजनलराजयोः द्वयोः तानि सैन्यानि अपि सन्ना सज्जीभूय मिथ: परस्परं दुढौकिरे सम्मुखम् आजग्मुः॥७६॥ सरलार्थ :- ततः तस्मिन् समये क्रोधात् व्यस्तमनांसि इव तयोः द्वयोः सैन्यानि अपि सज्जीभ्व परस्परं सन्मुखं आगतानि // 7 // ગજરાતી:- પછી અત્યંત કોધિત થઈને તેઓ બન્નેના સૈન્યો હથિયારબંધ થઈને પરસ્પર લડવા માટે આવી પહોંચ્યા.૭૬ हिन्दी:- फिर उस समय अत्यंत क्रोधित होकर दोनों के सैन्य हथियारयुक्त हो कर परस्पर लड़ने के लिए आ पहुँचे। // 76 // मराठी:- नंतर त्या वेळेला क्रोपानी अनावर होऊन दोन्ही पक्षांचे सैनिक हत्यारबंध होऊन परस्पराशी लढण्याकरिता तत्पर झाले.||६|| English :-Just as one does'nt know, what one is doing when he is very angry, in the same way the two armies got prepared to fight with each other. दमयन्ती ततो दध्यौ, मन्दभाग्यास्म्यहं हहा॥ मन्निमितं कथं जीव-संहारोऽयमुपस्थितः // 77 // अन्यय:- सत: यमयन्तीदध्यौ हहा। अहं मन्दभाग्या अस्मि / मन्निमितं कथं अयं जीवसंहार उपस्थितः॥७७॥ 6 विवरणम् :- ततः तवनन्तरं दमयन्ती वध्यो / अध्यायत् अध्यासीत् / हहा। खेदे / अहं मन्दं भाग्यं यस्याः सामन्यभाग्या अभागिनी GE. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust