Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ O GHARTessagesses श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् TRANSARRIAGRABPrerday का विवरणम्:- अहं नलस्य अङ्गुलि: नलाङ्गुलिः, तया नलाङ्गुल्या अपि स्पृष्टा स्पर्श प्राप्ता सती सध: पुलकं रोमाञ्चम् आवहे आदधामि ।अत: अस्य कुब्जस्य अङ्गुल्या अपि स्पृष्टा सती तथा पुलकिता स्यां भवेयम् चेत् तत: असौनल: एव वेदितव्यः / / 856 // सरलार्थ:- अहं नलस्य अङ्गुल्या: स्पर्शन एव पुलकं दयामि / अतः अस्य कुब्जस्व अङ्गुलिस्पर्शेन अहं यदि पुलकिता स्याम् तर्हि असो . नलः एव इति ज्ञातव्यम् / / 856 // ગુજરાતી:- નલરાજાની આંગળીના સ્પર્શથી પણ હું તરત રોમાંચને ધારણ કરું છું માટે આ કુન્જની આંગળીના સ્પર્શથી પણ જો હું રોમાંચને ધારણ કર્યું, તો એમ જાણવું કે તે ખરેખર નલ જ છે.૮૫દા. हिन्दी :- "नलराजा की उंगली के स्पर्श से भी मै तुरंत रोमांचित हो जाती है। इसलिये यदि इस कुब्ज की उंगली के स्पर्श से भी जो मैं रोमांचित हो जाऊं तो ऐसा समझना कि वह सचमुच नल ही है।।८५६।।. 3 मराठी:- नलराजाच्या बोटांच्या स्पर्शाने सुद्धा माझ्या शरीरावर रोमांच उत्पन्न होतात. म्हणून या कुब्जाच्या बोटांच्या स्पर्शाने जर माझ्या शरीरावर रोमांच उत्पन्न झाले. तर हा नलच आहे. असे नक्की समजा. // 856 // 99 English - She then says that, she exeriences horripilation just by the touch of Nal and so if she eeriences the same felking just by this hunch-back's touch, then this junchback had to be king Nal. पृष्टः सोऽय हसित्वोचे राजमार्गेऽपि वो भ्रमः॥ नलो वासव: साक्षात् क्व चाऽहं नारकाकृतिः॥८५७॥ अन्वयः- अथ पृष्टः स: हसित्वा ऊचे / राजमार्गेऽपि व: भ्रमः / साक्षात् वासव: नल का नारकाकृति: अहं च क // 857 // विवरणम्:- अथ अनन्तरं पृष्टः सः कुब्ज: हसित्वा विहस्य ऊचे बभाषे मार्गाणां राजा राजमार्ग: तस्मिन् राजमार्गे अपि प्रथिते मार्गे अपि व: युष्माकं भ्रमः वर्तते। साधात् वासव: इन्द्रःश्व नल: का नारकस्य आकृति: इव आकृति: यस्य सः नारकाकृतिः अहंक। आवयोः समुद्रपल्वलयोः इव महदन्तरम् अस्ति।।८५७॥ . अहम Jun Gun Aaradhakius P.P.AC.GunratnasuriM.S.