Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 878
________________ ORDSMA RAgodepar श्रीजयशंग्वरमणिविरचितं श्रीनलदमयन्तीचरित्रम Boundeddapadle हिन्दी :- अब वह 'धन्य' तो हमेशां जंगल में अपनी भैंसो को चराता था, क्यों कि चरवाहों की जीवनपर्यंत यही आजीविका होती है। // 926 // मराठी:- आता तो 'पन्य' नेहमी जंगलात स्वत:च्या म्हशी चारत होता, कारण म्हशी चारणे हाच गवळ्यांचा जन्मभराचा चंदा (उपजीविकाचे साधन) आहे.||९२६॥ English:- Dhany used to always take his buffuwes to graze inthe forests as this was the only type of. means of livelihood, for a shepherd, till he is alive. 'कुर्वन् द्यां दुर्दिनीलोत्तरीयेणावृतामिय।. ... गर्जिव्याजाच्चिरापातं लोके सम्भाषयन्निव // 927 // . अन्वयः- दुर्दिनैः धां नीलोत्तरीयेण आवृतामिव कुर्वन्, गर्जिव्याजात लोके चिरापातं सम्भाषयन् इव .... वर्षारात्र: समन्ततः अवतीर्णः // 927 // पदविवरणम्:- मेघच्छन्नैः दिनैः दुर्दिनैः (मेघच्छन्नेऽलि दुर्दिनमा) धाम आकाशं नीलं च तद् उत्तरीयं च नीलोत्तरीयं तेन नीलोत्तरीयेण आवृताम् अच्छादितामिव कुर्वन् तथा गर्जिव्याजात् गर्जनमिषात् लोके आत्मन: चिरं चिरकाल आपात: आपतनं चिरापात:,तं चिरापातंचिरकालं यावत् आसमन्तात् पतनं सम्भाषयन् कथयन् इव (गर्जनमिषाव चिरकालं वृष्टिर्भाविष्यति इति सूचयन हद.... वरात्र: अवतीर्णः // 927 // पसरलार्थ:- मेघाच्छादितः दिनेः आकाशं नीलोत्तरीयेण आच्छादयन् इव गर्जनमिषात् च चिरकालं वृष्टिः भविष्यति, इति आवेदयन् इव..... वर्षांरात्रः समन्ततः अवतीर्णः / / 927|| ગજરાતી:- મેઘથી છવાયેલું આકાશ એવું લાગતું હતું, જાણે શયામ રંગની સાડી પહેરી હોય. ગડગડાટ કરતા વાદળો પોતાના આગમનની છડી પોકારતા હતા. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915