Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 902
________________ OROSATARRANTHASHASA श्रीजयशेखरव्यूरिविणचितां श्रीनलावजयन्तीचरित्रम् shreesolarastotreatmeg तत्र यत्प्राग्भवे राजंस्तप उद्यापनोत्सवे॥ त्वया त चव पत्न्या च तीर्थेऽष्टापदनामनि॥९५५॥ अन्वयः- हेराजन्! तत्र प्राग्भवे अष्टापदनामनि तीर्थे तपउद्याफ्नोत्सवे त्वया च तव पत्न्या च....(अग्निमेण सम्बन्धः॥९५५॥ 卐 विवरणम्:- हे राजन्। तत्र तस्मिन् प्राक् चासौ भवश्च प्राग्भवः, तस्मिन् प्राग्भवे धन्यधूसरीभवे अष्टापदं नाम यस्य तद् अष्टापदनाम तस्मिन् अष्टापदनामनि तीर्थे तपसः (आचाम्लस्य) उद्यापनं तप उद्यापनम् / तपउधापनस्य उत्सव: तपउधापनोत्सवः, तस्मिन् तपउद्यापनोत्सवे त्वया (धन्येन) तव पत्न्या (धूसर्या) च..... (अग्रिमेण सम्बन्ध:)॥९५५॥ सरलार्थ:- हे राजन्। प्राग्भवे अष्टापदनामनि तीथे तपसः ज्यापनोत्सवे त्वया तव पत्न्या च ...... (अग्रिमेण सम्बन्धः) / / 955|| - ગુજરાતી --ખેરાજનીતિ પૂર્વભવમાં તપના ઉજમણાના મહોત્સવ સમયે અને તારી પત્નીએ અષ્ટાપદનામનાતીર્થમાં૯૫પા हिन्दी :- "हे राजन्। पूर्वभव में तप के उद्यापनोत्सव के समय तू और तेरी पत्नी ने अष्टापद नामक तीर्थ में,"||९५५॥ 卐मराठी:- "हे राजा। पूर्वजन्मांत तपाच्या उयापन महोत्सवाच्या वेळी त् आणि तुझ्या पत्नीने अष्टापदनावाच्या तीर्थात,"॥९५५।। English - The monk continved saying that, in his past life, he and his wife, on the completion of an observance, on the mount of Ashtapad .... चक्रे तीर्थकृतां पूजा विधिना कुसुमादिभिः॥ तदार्जितं च तत्पुण्यमुदियाय भवेऽत्र च // 956 // * कुसुमादिभिः विधिना तीर्थकृतां पूजा चक्रे। तदा अर्जितं तत्पुण्यम् अत्र भवे उदियाय // 956 // रणम्:- कुसुमानि आदौ येषां तानि कुसुमादीनि तैः कुसुमादिभिः उपकरणैः विधिना विधिवत् तीर्थकुर्वन्तीति तीर्थकृतः, तेषां तीर्थकृतां तीर्थकराणां पूजा अर्चा चक्रे। तदा अर्जितम् उपार्जितं तत् पुण्यं सुकृतम् अत्र अस्मिन् भवे जन्मनि उदियाय उदितमभूत् // 956 // Jun Gun Aaradhak Trust P.P.AC.Gunratnasun M.S.

Loading...

Page Navigation
1 ... 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915