Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 913
________________ ARAN PARASRestausteries श्रीजयशेखरसूरिविरचितं श्रीनलादमयन्तीचरित्रम् SAHARSASRCSSRHendrvansraemag घप्राग्जम्ननिर्मितजीनेश्वरदिव्यपूजै: सम्पआप्तमुत्तममिदम्भरतार्धराज्यम् // राज्ञानलेन सह भीमनरेन्द्रपुत्र्या जन्मान्तरे पुनरनन्तसुखश्च मोक्षः // 967 // अन्वयः- प्राग्जन्मनिर्मितजिनेश्वरदिव्यपूजै: भीमनरेन्द्रपुत्र्या सह नलेन राज्ञा इदम् उत्तमं भरतार्धराज्यं सम्प्राप्तम् / जन्मान्तरे पुन: अनन्तसुख: मोक्ष: प्राप्तः॥९६७॥ विवरणम:- प्राकच तद् जन्मच प्राग्जन्मा.प्राग्जन्मनि निर्मिता:प्राग्जन्मनिर्मिता: जिनानामिश्वरा: जिनेश्वरः। दिव्याश्च ता: पूजा: च दिव्यपूजा:। जिनेश्वराणां दिव्यपूजा: जिनेश्वरदिव्यपूजा:। प्राग्जन्मनिर्मिताश्च ता: जिनेश्वरदिव्यपूजाश्च, ताभिः प्राग्जन्मनिर्मितजिनेश्वरदिव्यपूजामिः पूर्वभवे कृताभिः जिनेश्वराणां दिव्यपूजाभिः, भीमश्चासौ नरेन्द्रश्च भीमनरेन्द्रः। भीमनरेन्दस्य पुत्री, तया भीमनरेन्द्रपुत्र्या दमयन्त्या सहनलेन राज्ञा इदम् उत्तमम् उत्कृष्टं भरतार्धस्य राज्यं भरतार्धराज्यं सम्प्राप्तम् / अन्यत् जन्म जन्मान्तरं तस्मिन् जन्मान्तरे पुन: न विद्यते अन्त: यस्य तद् अनन्तमा अनन्तं सुखं यस्मिन् स: अनन्तसुख: मोक्ष: च सम्प्राप्तः॥९६७॥ सरलार्थ: दमयन्त्या सह नलेन राज्ञा पूर्वजन्मानि कृताभिः जिनेश्वराणांदिव्यपूजाभिः उत्तम भरतार्पराज्यं सम्प्राप्तम् / जन्मान्तरे च अनन्तसुख: मोक्षः सम्प्राप्तः // 967 / / અને ગુજરાતી - પૂર્વજન્મમાં કરેલી જિનેશ્વરપ્રભુની મનોહર પૂજાથી દમયંતી સહિત નારાજએ આ અર્ધ ભરતક્ષેત્રનું રાજ્ય મેળવ્યું તથા બીજા જન્મમાં અનંત સુખદાયી મોક્ષ મેળવ્યું.૯૬૭ 1:- पूर्वजन्म में की हुई जिनेश्वर की मनोहर पूजा से दमयंतीसहित नलराजाने यह उत्तम (श्रेष्ठ) अर्घ भरतक्षेत्र का राज्य प्राप्त किया था और दूसरे जन्म में अनंत सुखवाला मोक्ष प्राप्त किया।९६७॥ मराठी:- पूर्व जन्मात केलेल्या जिनेश्वराच्या मनोहर पुजेमुळे दमयंतीसहित नलराजाला हे उत्तम असे अर्थ भरतक्षेत्राचे राज्य मिळाले आणि दुसन्या जन्मात अनंत सुख देणारे मोक्ष प्राप्त झाले.१९६७|| 張瑞端瑞端瑞端瑞端瑞端瑞 P.P.AC.GunratnasuriM.S

Loading...

Page Navigation
1 ... 911 912 913 914 915