Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 907
________________ PROPasszaesuwansusanevanges(श्रीजयशखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Mensuresangresenguesentasangam अन्यदा कर्मवैचित्र्यात् दुर्जयत्वात् स्मरस्य च। कथंचिन्नलराजर्षि भैमी रन्तुं मनोऽकरोत् / / 961 // अन्वयः- अन्यदा कर्मवैचित्र्यात् स्मरस्य दुर्जयत्वात् च नलरार्षिः कथंचित् भैमी रन्तुं मन: अकरोत् // 961 // विवरणम:- अन्यदाएकस्मिन दिने विचित्रस्य भाव: वैचित्र्यमा कर्मणां वैचित्र्यं कर्मवैचित्र्यं, तस्मात् कर्मवैचित्र्यात स्मरस्य कामस्य चवःखेन जीयते इति दुर्जयः, दुर्जयस्य भाव: दुर्जयत्वं तस्मात् दुर्जयत्वात् जेतुमशक्यत्वात् च राजा चासौ ऋषिः चप राजर्षि नलश्चासौ राजर्षि: च नलराजषिः कथञ्चित् भीमस्यापत्यं स्त्री भैमी तां भैमी दमयन्ती रन्तं मनः अकरोत। (एकवा नलराजर्षि: वमयन्त्या सह रन्तुं मन: अकरोत्।।९६१॥ सरलार्थ:- एकदा कर्मणां वैचित्र्यात् कामस्य च जेतुमशक्यत्वात् नलः राजर्षि: दमयन्त्या सह रन्तुं मन: अकरोत् / / 961 // ગુજરાતી:- પછી એક વખત કમની વિચિત્રતાથી, તથા કામને જીતવાની મુશ્કેલીથી નલરાજા મુનિ કોઈ પણ પ્રકારે દમયંતી સાથે વિલાસ કરવાની મનમાં ઇચ્છા કરવા લાગ્યા.૯૬૧ 1. फिर एक समय कर्मों की विचित्रतासे और काम कोजीतना कठिन होने सेनलराजा को किसी भी प्रकार से दमयंती के साथ विलास करने की मनमें इच्छा हुई। // 961 // मराठी:- नंतर एकदा कर्माच्या विचित्रतेमुळे व काम विकाराला जिंकणे अतिशय कठिण असल्यामुळे नलराजाला दमयंतीबरोबर रमण्याची (विलास करण्याची) इच्छा झाली.१९६१॥ 听听听听听听听听听听听听听听听 English - Then one day, Nal, due to his past deeds, and not being able control his passions, began germinating seeds of havings a sexual intercourse with Damyanti. Kitaasuresasressurviversawessagesdosrespose 888eossassengerseases Perspersonsoleunitotal

Loading...

Page Navigation
1 ... 905 906 907 908 909 910 911 912 913 914 915