Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ OROTARRIANBARBATORRORA श्रीलयशेखरसूरिविरचितं श्रीनलघमयन्तीचरित्रम् MARRINARASAnssenguvepersarsawedai . . . / समये च समासाद्य साधुधर्ममुभावपि॥ ... प्रतिपाल्य समाः सप्त व्यपघेतां समाधिना // 951 // अन्वयः उभी अपि सभये स्मधर्म सभासाध सप्तः समाः च प्रतिपाल्य समाधिना व्यपद्येताम् // 959 // .. विवरणमा उभौ धूसरीपन्यो अपि समये योग्यावसरे साधो: धर्म: साधुधर्मः, तं साधुधर्म सामसाध सम्प्राप्य सप्त समा: वर्षाणि साधुधर्म प्रतिपाल्य समाधिनान्यपघेताम अम्रियेताम् // 959 // . सरलार्यः- पूसरीधन्दो उभादपि समये साधुपमै समासाय सप्त वर्षाणि साधुधर्म प्रपाल्य समाधिना अम्रियेताम् / / 951 / / ત્ર ગુજરાતી - અને અવસરે સાધુધર્મ સ્વીકારીને તેઓ બન્ને તેને સાત વર્ષો સુધી પાળીને સમાધિપૂર્વક કાળધર્મ પામ્યા.૮૫૧ हिन्दी :- और साधुधर्म स्वीकार कर के, उन दोनों ने सात बरस तक उस का पालन कर समाधिपूर्वक कालधर्म पाया। // 951 // मराठी:. वोग्य वेळी साघुपर्म स्वीकारून त्या दोघांनी सात वर्षापर्यंत साघुधर्माचे पालन केले आणि नंतर ते दोघे समाधिपूर्वक मरण पावले.॥९५१॥ English - Then they both accepted monasticism and lived through it for seven years, then taking up to complete abstination (Samadhi), they embraced death in due-course. 騙騙騙听听听听听听听听听听听听听“礙 पात्रसात्कृतदुग्धस्य प्रभावाभावनापरौ॥ क्षेत्रे हमवतऽभूतां तो दो युगलधार्मिकौ // 952 // . अन्वय:- पात्रसात्कृतदुग्धस्थ प्रभावात् भावनापरौ तौ द्वौ हैमवते क्षेत्रे युगलधार्मिकौ अभूताम् // 952 // विवरणम:पात्रसात् पात्राधीनं कृतं चसद दुग्धंधकृतदुग्ध तस्य कृतदुग्धस्य पात्रे कृतदुग्धदानस्य प्रभावात् सामर्थ्यात् भावनायां . परीभावनापरौशुभभावनावन्ती तो धूसरीधन्यौ हैमवते क्षेत्रे युगलधार्मिकौ युगलधार्मिकौ युगलिनौ अभूताम्॥९५२॥ सरलार्य:- सत्पात्रे दुग्धस्व दानं कृतम्। तत्प्रभावात् शुभभावनायुतौ तौ द्वावपि यसरीधन्यौ हैमवते क्षेत्रे युगलित्वेन समुत्पन्नौ // 952 / /