Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 884
________________ MEAsterastakestatestatesters श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्र R ABANARASRARASHere तपस्सपनसन्ताप शोषिताशेषधातुकम्॥ झंझावातोप सन्तापपद्मनालीकृताङ्गकम् // 933 // अन्वय:- स: तपस्तपनसंताप शोषिताशेषधातुकं झंझावातोपसन्ताप पद्मनालीकृताङ्गकं मुनिं ददर्श // 933 // विवरणम्:- स: धन्य: तप: एव तपन: सूर्य: तपस्तपनः। तपस्तपनस्य सन्ताप: तपस्तपनसंताप:। तपस्तपनसंतापेनशोषिता: अशेषा: सकला: धातवः यस्य सः, तं तपस्तपनसंताप शोषिताः शेषधातुकं तपः सूयोष्मशोषिताखिलधातुकं झंझावातस्य सवृष्टिकवायो:उपसन्ताप: झञ्झावातोपसन्तापः। झञ्झावातोपसन्तापेन पद्मनालवत् भङ्गाणि कृतानि अङ्गानि यस्य सः, तं झंझावातोपसन्तापपद्मनालीकृताङ्गकं झंझावातोपस्पर्शनेन पद्मनालवद भङ्गुरागकमेकं मानें ददर्श // 933 // छह सरलार्य:- सः पन्य: यस्य अशेषा: शरीरयातव: तपः सूर्योप्पणा शोषिताः सन्तिा सकलानि अङ्गानि च झंझावातस्पर्शन कमलनालवत् भराणि जातानि। तारकामेकं मुनिं ददर्श / / 93|| ગજરાતી:-તપરપી સર્યના તાપથી સુકાઈ ગયેલ છે સઘળી ધાતુઓ જેની એવા, ઝપાટાબંધ વાતા વાયુના સ્પર્શથી કમલનાલની પેઠે વળી ગયેલું છે શરીર જેનું, એવા એક મુનિને ધન્યએ જોયા. जिसने तपरुपी सूर्य के ताप से शरीर की सब धातुओं को सूखा दिया है और जिस के सारे अवयव तपश्चर्यारूप तूफान की वायुसे क्षणभंगुर हुए है ऐसे एक मुनिको धन्यने देखा // 933 // 1:- ज्याने तपरुपी सूर्याच्या तापाने शरीरातील सर्व पात् सुकवून टाकले आहेत. झंझावाताने कमलनाल जसे क्षणभंगुर होतात. त्याप्रमाणे तपश्वर्वेच्या झंझावाताने ज्याचे सर्व अववव भंगुर झाले आहेत. असा एक मुनि त्या पन्याला दिसला. // 933 // English :- The scorching heat of the sun, had dried up all the constituent elements of the body, which itself seemed like a dire penece. And the touch of the celocious speed of the wind seemed that the body had withered like a stock of the lotus. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915