Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 881
________________ SAMOSAREstesentushtAstatesबीजयशेखरसूरिविरचिता श्रीनलषमयन्तीचरित्रम् 888MBASBARASBEBASBIRUSBos P मराठी:- स्तुतिपाठकाप्रमाणे मोराकहन केकारवांनी स्तुति केला जात असलेला व विजेच्या चमचमाटाच्या रूपाने जण त्या मोरांना सोन्याचे दान करीत असलेला वर्षाऋत् आला.||९२९।। English :- The peacocks elance to wail out praisen of the forthwoming monsoons and the lightentings shell out striks of gold to reward it. शक्रकोदण्डभृल्लुप्तविश्वतेजस्विमण्डल:॥ अथाऽन्यदाऽवतीर्गोत्र वर्षरात्र: समन्ततः // 930 // अन्वयः- अथ अन्यदा अत्र शक्रकोदण्डभृत् लुप्तविश्वतेजस्विमण्डल: वर्षरात्रः समन्तत: अवतीर्णः। विवरणम्:- अथअनन्तरम् एकदा अत्र पोतनपत्तने शक्रस्य इन्द्रस्य कोदण्डं धनुः शक्रकोदण्डम् इन्द्रधनुः शक्रकोदण्डं बिभतीति शक्रकेदण्डभृत् इन्द्रधनुर्भूत, तेजास्विनां मण्डलानि तेजस्विमण्डलानि विश्वानि सर्वाणि च तानि तेजस्विमण्डलानि च विश्वतेजस्विमण्डलानि लुप्तानि विश्वतेजस्विमण्डलानि यस्मिन स:लुप्तविश्व तेजस्विमण्डल: वर्षा रात्र:समन्तत: अवतीर्ण: अवातरत् // 930 // सरलार्थ:- अनन्तरमेकदा पोतनपत्तने इन्द्रधनुर्भूत्, सर्वाणि तेजस्विनां मण्डलानि लोपवन वर्षारात्रः समन्तत: अवातरत् / / 930 / / ગુજરાતી - ઇન્દ્રધનુષને ધારણ કરતો, તથા લુપ્ત કરેલ છે સર્વ તેજસ્વી મંડલો જેણે એવો, વર્ષાઋતુનો સમય એકી વખતે ત્યાં ચોતરફથી ઉતરી આવ્યો.૯૩૦ हिन्दी :- इंद्रधनुष्य को धारण करती हुई और सभी तेजस्वी मंडलों को लोप करनेवाली वर्षाऋतु उस समय चारों ओर से उतर आयी // 930 // RESEEEEEELFELESELSE FEEEE

Loading...

Page Navigation
1 ... 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915