Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 831
________________ anemistakesentestatreylatestates श्रीजयशेखरसूरिथिरचितं श्रीनलदमयन्तीचरित्रम् MAHARASHTRIANBoss PHASAN ન ગુજરાતી:- પછી ભીમરાજાએ પોતાની પુત્રી પરના પ્રેમને વશ થઈને, તે પર ઉપકાર કરનારા અને માં આવેલા એવા તેઓ यांनी सRो . // 871 // हिन्दी :- फिर भीमराजाने अपनी पुत्री पर प्रेम-वश होकर, उसपर उपकार करनेवालों का और वहाँ आए हुए सभी लोगों का सत्कार किया // 871 // मराठी:- नंतर भीमराजाने स्वत:च्या पुत्रीवरच्या प्रेमाला वश होऊन, तिच्यावर उपकार करणान्या आणि तेथे आलेल्या सर्वांचा सत्कार केला.।।८७१॥ English - Then Kind Bhim, felicitated all the people who had taken care of his beloved daughter and the others who had gathered there. अपरेधुः पुनस्तेषां भीमास्थाने निषेदुषाम्॥ प्रातर्वितीयवत् भास्वान् कोऽप्यागात् भास्वरः सुरः॥८७२।। अन्धयः- अपरेधुः पुन: तेषां भीमास्थाने निषेदुषां प्रातः द्वितीय: भास्वान् इव कोऽपि भासुरः सुर: आगात् // 872 // विवरणम:- अपरस्मिन् दिने अपरेधुः पुनः तेषां धीमस्या आस्थान भीमास्थानं तस्मिन भीमास्थाने भीमस्य सभामण्डपे निषेदषां सतां उपविष्टवतां सतां प्रात: प्रभाते बितीय: भास्वान् सूर्यः इव कः अपि भासुरः तेजस्वी सुरः देवः तत्र आगात आयादा।८७२॥ सरलार्य:- अपरस्मिन् दिने यदा ते सर्वे भीमस्व आस्थाने उपविष्टाः आसन् तदा प्रभाते द्वितीय: सूर्यः इव भासुर कोऽपि सुरः तत्र आगात् / / 872|| અને ગુજરાતી - પછી એક દિવસ તેઓ સઘળા ભીમરાજની સભામાં બેઠા છે, એવામાં બીજ સૂર્ય સરખો કોઈક તેજસ્વીદેવપ્રભાતમાં ત્યાં આવ્યો.il૮૭૨

Loading...

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915