Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 858
________________ P RASHASHTAS SA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् tusharrestatestastr a tive .: अथोयच्छलितकारुण्यौ दम्पती तमपृच्छताम्॥ .. प्रस्थितस्त्वं कुत: स्थानात् यियासुः कुत्र वा वद // 903 // .. जन अन्वयः- अथ उच्छलितकारुण्यौ दम्पती तम् अपृच्छताम् - त्वं कुत: स्थानात् प्रस्थितः। कुत्र यियासुः असिा वदा॥९०३॥ विवरणम:- अथ अनन्तरं उच्छलितं कारुण्यं ययोः तौ उच्छलितकारुण्यौ समुत्पन्नकरुणौ। जाया च पतिश्च दम्पती पतिपत्न्यौ तं ..... साधुवरम् अपृच्छताम् अप्राष्टाम् - त्व कुत: कस्मात् स्थानात प्रस्थित: निर्गत:। कुत्र कस्मिन् स्थाने यातुमिच्छु:यियासुः जिगमिषुः असिा वद् कथय // 903 // सरलार्थ:- अनन्तरं तदो: दम्प्त्योः तस्मिन मुनिवरे दया समुत्पन्ना। तो तमपृच्छताम् - त्वं कुतः आगत: असि। कुत्र गन्तुमिच्छसिाहन वद॥९०३॥ ગુજરાતી:- પછી દયા આવવાથી તે સ્ત્રીભરથારે તે મુનિરાજને પૂછયું કે કહો તો ક્યાંથી આવ્યા છો અથવા ક્યાં જવાના છો? हिन्दी :-: फिर दया आने से उस स्त्री-भर्तारने ने उस मुनिराज से पूछा कि, "कहो तुम कहाँ से आये हो और कहा जानेवाले हो?"॥९०३|| मराठी:- नंतर त्या पति-पत्नीला मुनिराजाची दया आली व त्यांनी मुनिराजाला विचारले की, "तुम्ही कोठून आले आहाताप आणि तुम्हाला कुठे जायचे आहे? सांगा." ||903 / / English - Then his wife feeling pity for him asked him as to where he had come from and where is he heading to. Jun Gun Aaradhak Trust P.P.AC.GunratnasuriM.S.

Loading...

Page Navigation
1 ... 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915