Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text ________________ AROOPERABORATOPARBas श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् BANAOSASROBANARRINAogasesgrow024 विवरणम:- ततः तदनन्तरं वाचं यच्छति इति वाचम्मयः, तस्य वाचंयमस्य मितभाषिण: तस्य महामुने: एतामनन्तरोक्तांवाचं वाणी शृण्वतो: आकर्णयतो:तयो: दम्पतो: "विषं गरलं बिभ्रतीति विषभृतः, तेषां विषभृतां सर्णणां विषमिव गरनमिव"कोप: क्रोध: विगलित: नष्टः॥९०६॥ सरलार्थ:- . तत: मितभाषिण: तस्य सापोः अनन्तरोक्तां वाचम् श्रुत्वा सर्पाणां विषमिव तयोः दम्पत्योः क्रोधः विगलितः // 906 / ગુજરાતી :- પછી મુનિરાજની મંત્ર સરખી તે વાણી સાંભળતાં જ ઝેરી જીવોનાં ઝેરની પેઠે તેઓનો ક્રોધ ગળી ગયો. 900 हिन्दी :- फिर मुनिराज की मंत्र जैसी वाणी सुनकर जहरीले जीवों के जहर समान उनका क्रोध गल गया॥९०६॥ मराठी:- नंतर मुनिराजाची मंत्रासारखी ती वाणी ऐक्न, विषारी सापांच्या विषाप्रमाणे त्यांचा क्रोष गळून पडला.।।९०६॥ English :- Hearing the speech of the ascetic that seemed to be a holy chant, the anger of theirs which was like the deadly poision of a being, melted away. 骗骗骗骗骗骗骗骗骗骗喝骗骗骗骗骗 अथ सादृशौ वीक्ष्य तयोर्विज्ञाय योग्यताम्॥ आर्हतं धर्ममाचख्यौ दयामुखं विचक्षणः // 907 // अन्वयः अथ सादृशौ वीक्ष्य तयो: योग्यतां विज्ञाय विचक्षण: दयामुखम् आर्हतं धर्ममाचख्यौ॥९०७॥ विवरणम्:- अथ मुनिवचनश्रवणात् अनन्तरं सार्टे अश्रुभि: आर्द्र साढ़े। सार्बेचते दृशौच सार्द्रदृशौ वीक्ष्य निरीक्ष्य तयोः दृशौ अश्रुभिः परिछुते दृष्ट्रा, तयोः दम्पतो: योग्यतां पात्रतां विज्ञाय विचक्षण: विद्वान् मुनिवर: दया करुणा मुखं यस्य सः वयामुखः, तं दयामुखं करुणाप्रंधानम् अर्हत: जिनस्यायम् आर्हतः, तमाहतं जैन धर्मम् आचख्यौ कथयामास // 907 // सरलार्थ:- मुनिवचन श्रवणात् अनन्तरं तयोः दम्पत्योः शौ अश्रुभि: प्लुते अवलोक्य तंयो: योग्यतां विज्ञाय विचक्षणः मुनि: दवाप्रधानं जैन धर्मम् अकथयत् / / 907|| जान
Loading... Page Navigation 1 ... 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915