Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 872
________________ amraparAPARIYARAM श्रीजयोग्यग्सर्गिवर्गचनं श्रीननदमयन्तीचरित्रम NepardesawarendrsecausecsARENYA TA- . . तीर्थयात्रार्थभायातान् साध्वादीन् प्रत्यलाभयत् // तस्यैवं तपसश्चक्रे सातदोघापनव्रतम्॥९१९॥ - सा तीर्थयात्रार्थ मायातान् साध्यादीन् प्रत्यलाभयत्। एवं सा तदा तस्य तपसः उद्यापनव्रतं चक्रे॥९१९॥ विवरणम:- सा तीर्थाय यात्रा तीर्थयात्रा। तीर्थयात्राये इवं तीर्थयात्रार्थम् आयातान् आगतान् साधवः आदौ येषां ते साध्यादयः लान् साध्वादीन् निदोषः आहारैः प्रत्यलाभयत् / एवं सातवा तस्य आचाम्लतपस; उद्यापनस्य व्रतं उद्यापनव्रतं चक्रे उपाय चकारा॥९१९॥ सरलार्थ:- मा तीर्थयात्रायै आगतान् साप्वादीन निषि: आहारैः प्रत्यलाभवत्। एवं तस्य कृताचाम्लतपसः उयापनमहोत्सवमिह चक्रे / / 919 // ગુજરાતી - વળી તીર્થયાત્રા માટે આવેલા સાધુઆદિને તેણીએ પ્રતિલાભા, એવી રીતે તે તપના ઉજમણાનો મહોત્સવ કર્યો. 91aaaa हिन्दी:. . फिर तीर्थयात्रा के लिए आये हुए साधु आदि को उसने दान दिया। इसप्रकार उस तप के उद्यापन का महोत्सव किया! // 919 // 卐मराठी:- आणि तीर्थयात्रेसाठी आलेल्या साधु-साध्वी वगैरेंना दान दिले. अशा रीतीने त्या वीरमतीने केलेल्या आयंबिल तपाचे - ज्यापन केले. // 919 // English: They then generously distributed alms to the priests who were pilgrims there. They then had a grand ceremony, on the completion of the religlous observance. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915