Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 865
________________ A reatesterstudiesentresses श्रीजयशेखरसूरिविरचितं श्रीनलंदमयन्तीचरित्रम् SReAnantarseNeelatasang English - The priest then went to the sacred mount of Ashapad after the darkness of ignorance was lit by the collyrium of religion which was applied in the eyes. तदा श्रावकधर्मो य: सम्प्राप्त: साधुसङ्गमात् / / तमेवापालयेतां तावत्यन्ताभीष्टपुत्रवत् // 911 // अन्वय:- तदा साधुसङ्गमात् य: श्रावकधर्म: सम्प्राप्तः। तौ तमेव अत्यन्त अभीष्टपुत्रवत् अपालयेताम् / / 911 // विवरणम्:- तदा तस्मिन् समये साधो: सङ्गम: साधुसङ्गमः, तस्मात् साधुसङ्गमात् य: श्रावकस्य धर्मः श्रावकधर्मः सम्प्राप्त: अधिगतः। तमेव श्रावकधर्म तो अत्यन्तमभीष्ट: अत्यन्ताभीष्टः। अत्यन्ताभीष्टश्चासौ पुत्रश्च अत्यन्ताभीष्टपुत्रः अत्यन्ताभीष्टपुत्रेण तुल्यमत्यन्ताभीष्टपुत्रवत् अपालयेताम् अरक्षताम्। यथा अत्यन्ताभीष्टं पुत्रं पालयन्ति तथा तौतं श्रावकधर्मम् अपालयेताम् // 911 // सरलार्थ:- तदा सापोः सङ्गमात् सम्प्राप्तं श्रावकधर्म तो अत्यन्ताभीष्टपुत्रवत् अपालयेताम् / / 911 // ગુજરાતી:- પછી તે વખતે મુનિરાજના સંગથી તેઓને જે શ્રાવકધર્મ પ્રાપ્ત થયો, તેને જ તેઓ અત્યંત વ્હાલા પુત્રની પેઠે પાળવા बा.८११॥ हिन्दी :- फिर उस समय मुनिराज के संगत से उनको जो श्रावकधर्म प्राप्त हुआ उसे ही वे दोनो अत्यंत प्रेमी पुत्र की तरह पालने लगे। // 911 // 卐 मराठी:- नंतर त्या वेळेला मुनिराजाच्या सोबतीत त्यांना जो श्रावकधर्म प्राप्त झाला, त्यालाच ते अत्यंत प्रेमी पुत्रासारखे पाळ् लागले.॥९११॥ English - Then due to the harmoniow league with the priest they attained the religion of Jainisum and rules of a Jain lay man which they tendered lovingly as a child. 灣呢骗骗骗骗骗骗骗骗骗骗%%%%%機

Loading...

Page Navigation
1 ... 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915