Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 854
________________ Our ORRENSATISRORSHASHBA श्रीजयशेम्बरसरिविरचितं श्रीनलदमयन्तीचरित्रम SARASHNPATIABORATRINAgaswag ar मराठी:- हे भगवन्। पूर्वजन्मी मी असे कोणते कर्म केले? की ज्यामुळे मी असे समृद्ध राज्य मिळवून हरलो, आणि नंतर पुन्हा ते . राज्य मिळविले. 11897|| English - King Nal asked him as to what immeritable deed he had commited in his past life to have lost this kingdom after achieving it, then again achieved it. 筑弱骗骗骗骗骗骗骗骗骗骗骗骗骗骗罪 - गुरुरुचे शृणुक्ष्माभृता जम्बूद्वीपेऽत्र भारते॥ अष्टापदगिरीन्द्रस्य महातीर्थस्य संनिधौ / / 898 // अस्त्यनालोकितारातिसगरं सङ्गरं पुरम्॥ मम्मणस्तत्र भूमिभृत् देवी वीरमती प्रिया॥८९९॥ अन्धय:- गुरु: ऊचे हे माभृत्! शृणु। अत्र जम्बूद्वीपे भारते अष्टापदगिरीन्द्रस्य महातीर्थस्य सन्निधौ // 898 // : अनालोकितारातिसारं सारं पुरमस्तिा तत्र मम्मण: भूमिभृत् अस्ति। तस्य वीरमती प्रिया देवी अस्ति / / 899 // विवरणम्:- गुरु: ऊचे वभाषे. हे मां बिभर्तीति क्ष्माभृता नृपा शृणु - आकर्णय। अत्र अस्मिन् जम्बूद्वीपे भारते देशे गिरीणामिन्द्रः गिरीन्द्रः। अष्टापदश्चासौ गिरीन्द्रश्च अष्टापदगिरीन्द्रः, गिरीणामिन्द्रः गिरीन्द्रः अष्टापदश्चासौ गिरीन्द्रश्च अष्टापदगिरीन्द्रः, . तस्य अष्टापदगिरीन्द्रस्य महातीर्थस्य सन्निधौसमीपे - अरातीनांशत्रूणां सङ्गरः अराति सजः। अनालोकित:आरातिसारः यस्मिन् येन वा तत् . अनालोकिताराप्तिसङ्गरम् अदृष्टशत्रुयुचं सारं नाम पुरमस्तिा तत्र मम्मण: नाम भूमिभृत् नृपः . अस्तिा तस्य वीरवती नाम प्रियादेवी वर्तते // 899 // सरलार्थ:- गुरुः बभाषे - राजन्। शृणु। अस्मिन् जम्बूद्वीपे भारते अष्टापदगिरीन्द्रस्व महातीर्थस्य समीपे संगरं नाम नगरमस्ति। तत्र卐 अरातीनां युद्धं नाऽवलोकितम् / तत्र मम्मणः नृपः अस्ति। तस्य वीरवती नाम प्रिया देवी वर्तते / / 899 // Os95555555555 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust..

Loading...

Page Navigation
1 ... 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915