Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ R ewasenarsecreenarender श्रीजयशग्यपरिविरचितं श्रीनलदमयन्तीचरित्रम endraparvasaNewousandsense 卐 हिन्दी :- इतने में नेपथ्य से गांधार कहता है कि, हे पिंगल! इस अबला को तुम आश्वासन दो, कि जिससे उसे तुरंत सार्थवाह के पास ले जा सकू। // 708 // जमराठी :- इतक्यात पहयाच्या आतून गांधार बोलतो की, "हे पिंगला! ह्या बिचारीला त् आश्वासन दे की ज्यामुळे तुरंत मी तिला घेऊन ताबडतोब सार्थवाहाजवळ जाऊ शकेन."||७०८|| English :- Just than from the back of the curtain Ghandar asker Pingal to give this woman some consolation, so that he can take her atonce to the campers. SEEEEEEEEE तच्छुत्वा सूत्रभृदध्यौ यदमी रणजीविनः॥ सांरम्भन्तेऽत्र गान्धार भैमी पिङ्गलवेषिणः॥७०९॥ अन्यय:- तद् गान्धारवचनं श्रुत्या सूत्रकृत् वध्यौ / अमी दङ्गजीविन: गान्धारभैमीपिङ्गलवेषिण: अत्र संरंभन्ते // 709 // विवरणम:- तव गान्धारवचनं श्रुत्वा सूत्रं करोतीति सूत्रकृत् सूत्रधारः दध्यौ चिन्तितवान् / यद अमी जेन जीवन्तीत्येवंशीला: खजीविनः अभिनयोपजीविन: नटा: गान्धारश्च भैमी च पिछलश्च गान्धारभैमीपिङ्गलाः। गान्धारभैमीपिङ्गलानां वेषा: एषां सन्ति इति गान्धारभैमीपिछलवेषिणः अत्र नादयविषये सांरम्भन्ते त्वरन्ते समुद्यता: सन्ति॥७०९॥ सरलार्थ:- तद् गान्धारवचनं श्रुत्वा सूत्रधारः अचिन्तवत् - वद अमी गान्धारभैमीपिकालवेषधारिण: नटा: नाटट्वार्थ संरम्भन्ते त्वरन्ते / इति / / 709|| કે ગુજરાતી:- તે સાંભળીને સૂત્રધાર વિચારવા લાગ્યો કે, ગાંધાર, દમયંતી તથા પિંગલનો વેષ લેઇને રંગભૂમિના આ પાત્રો અહીં નાટક ભજવવા માટે તૈયાર થઈ ગયાં છે. 709. हिन्दी:- यह सुनकर सूत्रधार सोचने लगा कि, गांधार, दमयंती और पिंगल के वेश में यह रंगभूमि के पात्र नाटक के लिए तैयार है। // 709|| P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust