Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ANISATIRTHATANGResear श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WesterdasRINASHATSATYA . प्रकटित?||७६०|| ગુજરાતી:- રાજાએ સંભામથી કહ્યું કે, તુ કોણ છે? ત્યારે નલ પોતાના મનમાં વિચારવા લાગ્યો કે, અરે શોકમાં મૂર્શિત થયેલા એવા મેં મારા આત્માને કેમ પ્રગટ કર્યો?li૭૬૦ हिन्दी :- तब राजाने भ्रमित होकर कहा कि, "तू कौन है?" तब नल अपने मन में विचार करने लगा कि, "अरे। शोक-मग्न होकर मैने अपनी आत्मा को प्रगट क्यों किया?"||७६०॥ मराठी :- तेव्हा राजा संभ्रमाने म्हणाला की, "त् कोण आहेस?" तेव्हा नल स्वतःच्या मनात विचार करू लागला की, "अरे। शोकाने मळिंत होऊन मी, स्वतःला कसे बरे प्रकट केले?"||७tol English - At this the king, who was overcome with doubts regarding. Hundick, asked Hundick to place his identity. Then Nal began to repent for having disclosed his actual self. , राजावोचत्तत: किं भो नलोऽस्मीत्युक्तवानस्मि // 761 // अन्यय:- अस्तु स: प्रकाशम् ऊचे - अहं हुण्डिक: सूपकारः अस्मि / तत: राणा अयोचत् - तर्हि अहं नल: अस्मि इति किम् - उक्तवान् असि // 761 // विवरणम्:- अस्तु भवता स:प्रकाशं स्पष्टम् ऊचे वभाषे. अहं हुण्डिक: नाम सूपं करोतीति सूपकारः सूवः अस्मि / तत: राजा अवोचत / तर्हि आहं नल: अस्मि शति किं किमर्थम् उक्तवान् असि?॥७६१॥ किमर्थम् उक्तवानसि / / 761 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust