Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORGARHWARENESHBANARAN श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् BANORTANTRASHTRARANASANA ગુજરાતી - એમ કહીને આંસુઓ પાડતાં તેણીએ પોતાના ગળામાં ફાંસો નાખો, ત્યારે રાજાએ એકદમ ઊઠીને હાથ ઉંચો કરી j,785 // हिन्दी :- ऐसा कहकर आँसु गिराती हुई, दमयन्ती ने अपने गले में लतापाशका फांसाडाला। तब राजाने अचानक उठकर हाथ उपर कर कहा- ||785 // मराठी:- असे म्हणन अश्र ढाळीत तिने स्वत:च्या गळ्यात फासा टाकला, तेव्हा राजा एकदम उठन हात उंच करून म्हणाला. ||785|| - of English : So saying thus, Damyanti, with eyes swollen with tears, put the noose around her neck. At this the king, stood up and putting up his hand spoke out. OPIESELEASEELESELESESELEASE अलमलं निहत्य स्वं महासति महासति॥ . सपर्णोऽप्यभिधत्ते स्म किमिदं किमिदं शुभे॥७८६॥ अन्वयः- हे महासति! हे महासति! स्व निहत्य अलम् / स्व निहत्य अलम् ।अपर्ण: अपि अभिधत्ते स्मा हे शुभे। इदं किम् इदं किम् // 786 // रविवरणम्:- महतीचासौ सतीच महासती, तत्सम्बुलौ हे महासति! हे महापतिव्रते। हे महासति स्वमात्मानं निहत्य अलम् आत्मघातं मा कुरु / सपर्णः अपि अभिधत्ते स्म अभ्यपत्त - हे शुभे। हे कल्याणि / इदं किम् / इदं किम्। त्वमिदमनुचितं कर्म; किमर्थ करोषि? इति // 786 // सरलार्थ:- हे महासति। आत्मानं निहत्य अलम् / आत्मपातं मा कुरु / सपर्णः अपि अवदत् - हे कल्याणि ? त्वमिदमनुचितं कर्म किं कुरुषे // 786 // Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.