Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORNSRRISTIARRIANRATARPRAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRANSadNetressedsealerty सोऽनुरक्तः पुराप्यासीत् त्वामि विष्परिव किंयाम॥ इदानीमेष्यति क्षिप्रं सवाकये सवयवरम् / / 810 // अन्वयः- विष्णः श्रियामिव स: पुरा अपि तयि अनुरक्तः आसीत् / श्वाती तब स्वयंवरमार्थ क्षिप्रम एष्यति८१०॥ विवरणम्:- यथा विष्णुः श्रियां लक्ष्यम्याम् अनुरक्तः वर्तते / तथा स: सुसुमारसुरेश्वरः वधिपर्ण: पुरा अपि त्वयि अनुरक्तः आसीत्। अत: इदानीम् अधुना तव स्वयंवरं स्वयंवरवार्तम आकर्ण्य श्रुत्वा स क्षिप्रम वसतरम् अत्र एष्यति आगमिष्यति // 10 // सरलार्थ:- यथा विष्णु: तक्ष्म्याम् अनुरक्तः अस्ति। तथा स: दविपर्णः पुरा त्वयि अनुरक्तः अभवत् / अत: इदानीं तव स्वयंवरवाता श्रुत्वा सः क्षिप्रमत्र आगमिष्यति // 810 / / અને ગુજરાતી:-તે રાજ પૂર્વે પણ લક્ષ્મી પ્રત્યે જેમ વિષ્ણુ, તેમ તારામાં અનુરાહતો, અને તેથી તારો સ્વયંવર સાંભળીને તે તુરત भा . // 810 // हिन्दी ... "वह राजा पहले भी जैसे लक्ष्मी के प्रति विष्णु वैसे ही तुझ में अनुरक्त था। इसलिये तेरे स्वयंवर की बात सुनकर वह यहाँ शीघ्र ही आयेगा|"||८१०॥ मराठी :- तो दविपर्ण राजा पूर्वी पण लक्ष्मीच्या प्रति जसा विष्णु तसा तो तुझ्यात अनुरक्त होता आणि त्यामुळे तुझे स्वयंवर ऐकून तो ताबडतोब येथे वेईल. // 810 / / English :- He added saying that just as Vishnu had fallen for Laxmi in the same way he had fallen for her in the heginning. So he will certainly attend the swayawar. साधं तेनैव कुब्जौपि नूनमत्र समेष्यति / / भूयः स्वयंवरं ते स नलश्येन सहिष्यते // 811 // नूनं तेन सार्धमव कुब्ज: अपि अत्र समेष्यति / स: नल: चेत् सव भूवः स्वयंवर न सहिष्यते // 811 // जन अन्वयः- P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust