Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORNORADIATRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 88 English - Then Nal wondered that he does'nt find it pleasant to the ears to hear the death of Damyanti In this way.Sohe stood up and spoke. EFFEBEEYESH नटा: सत्त्वं कियत् कृत्त्वं संसदग्रे स्फुरिष्यति॥ तन्न नाट्यं यतो द्रष्टुं नार्हन्ति स्त्रीवधं नृपाः // 780 // अन्वयः- हेनटा। संसदये कियत् सत्त्वं कृत्त्वं स्फुरिष्यति। तत् न नाट्यम् / यत: नृपाः स्त्रीवधं द्रष्टुं न अर्हन्ति // 780 // विवरणम्:- हेनटाः। संसदः पर्षद: अग्रे संसदये कियत् सत्त्वं कृन्ततीतिकृत् / कृत:भाव: कृत्त्वं स्फुरिष्यति। तद्न नाट्यं / नटैःन अभिनेयम् / (यदा संसद: अग्रे सत्त्वकृत्प्रसङ्गः प्रसज्येत तदा नटैः सः न अभिनेयः) यत: नृन् पान्तीति नृपाः राजानः स्त्रियः वधं स्त्रीवधं द्रष्टुं न अर्हन्ति॥७८०॥ सरलार्थ:- हे नटाः। संसदः अतो कियत् सत्त्वं कुत्त्वं (सत्त्ववधप्रसङ्गः) स्फुरिष्यति / तदा नटैः स न अभिनेयः / यतः नृपाः स्त्रीवघं द्रष्टुं नार्हन्ति / / 780 // ને ગુજરાતી:- હે નટો! આ સભામાં આવું નાટક કરવું નહીં, કેમ કે રાજઓએ સ્ત્રી હત્યા જેવી યોગ્ય નથી. 780 हिन्दी :- हे नटो! सभा में किसी प्राणीका वध करनेका प्रसंग हो, तो ऐसा नाटक नही करना चाहिए, क्यों कि राजाओं के लिये स्त्री हत्या देखना योग्य नही है।"||७८०॥ मराठी :- "हे नटांनो। सभेसमोर एकाया प्राण्याचा वध करण्याचा प्रसंग आला तर नटांनी त्याचा अभिनय करू नये. कारण राजांनी स्त्रीहत्या पाहणे योग्य नाही."||७८०।। English - Then Nal addressing th eactors, said that in this arsembly many incidents of the existence of courage will be manifested. So such plays should not be acted out as kings should not see 15 women being murdered.