Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ seasesawersdeseesraeans श्रीजयशंग्यग्मर्गिवर्गचनं श्रीननदमयन्तीचरित्रम NPSTNPearsdaseseesrseeseseduPAY 夢玩家騙騙騙騙呢%%%%% 卐सरलार्थ:- दमयन्ती तं सिंहमुपसृत्व अब्रवीत् - हे हरे। त्वया मम प्रिय: नल: कापि दृष्टः चेत् तं प्रकटय / नो चेत् मां भुक्त्वा स्वं प्रियं कुरु I1G76 // દિક ગજરાતી:-પછીદમયંતીએ તેની પાસે આવીને કહ્યું કે, હે સિંહો મારા સ્વામીને જો કયાંયૉજોયો હોય, તો મને કહે. નહીં તો મારું . ARINनेताडित 2. // 776 // हिन्दी:. फिर दमयंती उसके समीपजा कर कहने लगी कि, "हे सिंह यदि तूने मेरे स्वामी को देखा हो तो मुझे बता। नही तो मेरा भक्षण कर के अपना हितकर ||776 // ॐ मराठी:- __ मग दमयंतीने त्याच्याजवळ येऊन म्हटले की, "हे सिंहा! जर त् माझ्या स्वामीला कुठे तरी पाहिले असेल तर मला कळव? नाही तर माझे भक्षण करुन तुझे हित कर."G७६|| English - Then Damyanti going closer to the lion appeals to him to tell her if he knows of the whereabouts of her nal, if not then toplease devour her.. . एवमुक्तोऽपि वैवा स कण्ठीखपुङ्गवः॥ सध: पराङ्मुखीभूत स्तीवानुशयतत्परः // 777 // अन्वयः- वैदा एवमुक्त: अपि सः कण्ठीखपुङ्गव: तीव्रानुशयतत्पर: सध: पराङ्मुखीभूतः॥७७७॥ विवरणम:- वैदर्भस्यापत्यं स्त्रीवैदर्भी तयावैदा विदर्भराजपुत्र्या दमयन्त्या एवम् उक्त: उदित: अपि सः कण्ठीखाणां पुनक: कण्ठीख: पुङ्गवः इव वा * कण्ठीखपुङ्गव: सिंहश्रेष्ठः, तीव्रश्चासौ अनुशयश्च तीव्रानुशयः, तीव्रानुशये तत्परः तीव्रानुशयतत्पर: तीव्रपश्चात्तापनिरत: सद्य: तत्क्षणे एव पराक् मुखं यस्य सः पराङ्मुखीभूत: पराङ्मुखः अभवत् // 777 // ने सरलार्थ:- दमयन्त्या एवमुक्तः अपि सः सिंहश्रेष्ठ: तीव्रपश्चात्तापाकुल: सयः एव पराहमुखः अभवत् ||7|| P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust