Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ NROESNORNBRANIPRAHARAJ श्रीमयशेखरसूरिविरचितं श्रीननक्षमयन्तीचरित्रम् SANGRANTERNATASHRSINHAPAN विवरणम्:- तवानल: रोवेण सह यथा स्यात् तथा सरोषम् अवतद् - भुव: पति: भूपतिः नृपः इदम् न ज्ञातम् अज्ञातं किं वक्ति? किं - ब्रवीति सः महान् चासौ क्रूरश्च महाकूर नल: अहम् अस्मिा य: नल: तदा देवीम् भैमीम् अत्यजत् // 759 // सरलार्थ:- तदा नल: सरोषमाह - नृपः इदमज्ञातं किं वक्ति तदा य: देवी दमयन्तीम् अत्यजत् स: नल: अहम् अस्मि / / 759 / / 6. ગુજરાતી:-તારેન કોલસહિત કહ્યું કે, આ અજ્ઞાનવાળું રાજશું કહે છે?તે મહાદુનલ હું જ છું, કે જેણે તે વખતે દમયંતીને HORI.moven . हिन्दी :- तब नल क्रोधित होकर कहता है कि, "यह अज्ञानी राजा क्या कह रहा है? वह महादुष्ट नल मैं ही हूँ। जिसने उस समय दमयंती को त्याग दिया था।"||७५९|| मराठी:- तेव्हा नल क्रोधाने म्हणाला, "हा अज्ञानी राजा हे काय म्हणतो आहे? तो महादृष्ट नल मीच आहे. ज्याने त्या वेळेस दमयंतीला सोहन दिले."10५९|| English :- This made Nal wild with rage and he said that this sensdess king does not know what he is saying. He then reveals that he is the same, cruel of the fruelest, Nal who had abandoned his Damyanti. REEEEEEEEEEEEEEEEEEEES राजोचे सम्भ्रमात् कस्त्वमध्यासीत् स्थगतं नलः॥ कथं विषावमूच्छालेनात्मा प्रकटितो मया // 760 // अन्वय:- राजा सम्भ्रमात् ऊचे त्वं कः असि? तवा नल: स्वगतम् अध्यासीत् - विषायमूच्छालेन मया आत्मा कथं प्रकटितः // 760 // विवरणम:- राजा भूपः सम्भ्रमात ऊचे वभाषे * त्वं कः असि? तवा नल: स्वगतं मनसि अध्यासीत् अचिन्तयत् - विषादेन वुःखेन: मूछाल: मूच्छावान, तेन विषावमूछालेन युःखेन मूळवता मया आत्मा कथं प्रकटितः प्रकाशितः॥७६०॥