Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ aRawasensusandeesries श्रीनयोग्यग्मरिविरचितं श्रीनलदमयन्तीचरित्रम RedweedadapavanSANGIPRASIYA 96 English-Ghandai said to Damyanti that she was very innocent as she could'nt understand that how can a man bring her water when he can leave her when she is fast asleep. At this Damvanti pleaded to Ghandar to stop speaking such ill about her husband. OFFEE EFFER अहमस्म्यार्यपुत्रस्य प्राणेभ्योऽप्यतिवल्लभा॥ राजोचे त्यजनेनैव पत्यु: प्रेम त्वयीरितम्॥७२०॥ 卐 अन्वय:- अहम् आर्यपुत्रस्य प्राणेभ्य: अपि अतिवल्लभा असिा राजा ऊचे त्यजनेन एंव पत्यु: त्वयि प्रेम ईरितम् // 720 // विवरणम:- अहम् आर्यस्य पूज्यश्वशरस्य पुत्र: आर्यपुत्र: तस्य आर्यपुत्रस्य पत्युःप्राणेभ्यः अपि अतिशयेन वल्लभा अतिवल्लभा प्रेयसी अस्मि। तवा राजा नृपः ऊचे बभाषे. त्यजनेन तव त्यागकरणेन एव पत्यः नलस्य त्वयि प्रेम ईरितम् प्रकटीकृतम् / यस्मात् नलेन तव त्यागः कृतः तस्मात् एव तस्य त्वयि कियत प्रेम वर्तते इति सुस्पष्टमभवत् / / 720 // अहं पत्युः अतीव वल्लभा अस्मिा राजा अवोचत् / पति: नल: त्वाम् अत्यजत् / तेन एव तस्व त्ववि कियत प्रेम वर्तते, तत . ज्ञातम् / / 720 / - ગુજરાતી:- હું તે આર્યપુત્રનલને પ્રાણોથી પણ અધિક વહાલી છું.ત્યારે રાજાએ કહ્યું કે, તારા ભાગથી જ તારા પતિનો પ્રેમ તારે વિશે તો પ્રગટ દેખાઇ રહ્યો છે. 720 द हिन्दी :- "मैं आर्यपुत्र नल को प्राणों से अधिक प्रिय हूँ।" तब राजा कहता है कि, "तेरा त्याग करने से ही ज्ञात होता है कि तेरा पति तुम्हे कितना प्रेम करता है।"||७२०|| 1:- "मी आर्यपुत्र नळाला प्राणाहन पण अधिक प्रिय आहे," तेव्हा राजा म्हणाला की, तुझ्या पतीने तझा त्यार त्यावरूनच तुझ्या पतीचे तुझ्यावर किती प्रेम आहे? ते दिसते.॥७२०।।" 卐 सरलार्थ: P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust