Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ACTRENABRASTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NABursdasesame SNIRastogetilg विवरणम:- सपर्ण: आह स्म अब्रवीत् - देवा किं अयं पुन: पुन: व्यामोहः प्रमः भवति। ननु मया देवाय विज्ञप्तं कथितम् इयं नटानां बीभीषिका नटविभीषिका नटप्रपथः अस्ति // 752 // सरलार्थ:- सपर्णः अवदत् - देव। कोऽवं पुन: पुन: व्यामोहः / मया देवाय विज्ञप्तमस्ति / य एष: अखिल: नटानां प्रपञ्चः अस्ति। ગજરાતી:-ત્યારે સપર્ણ મંત્રીએ કહ્યું કે, હે દેવઆ આપને ભ્રાંતિશાની થાય છે કેમકે આપને મેં કહ્યું છે કે આ તો નટલોકોનો तमाछ.॥७५२॥ हिन्दी:- तबसपर्ण मंत्री कहता है कि, "हे देव। आपको यह बार-बार भ्रम क्यों हो रहा है? मैने आप को कहा था कि यह तो नटों का तमाशा है।"॥७५२॥ मराठी:- तेव्हा सपर्ण मंत्री म्हणाला की, "हे देवा। हा तुम्हाला पुन्हा भ्रम का होत आहे? मी तुम्हाला सांगितले आहे की, हे तर नाटक आहे."||७५२।। English - The ministers then asked the king as to why does he have this false notion every now and then that this is a real happening in reality. He adds that he had told him that this was just a play being acted by actors. FFFFFFFFFFFFFFFFFFFF तदअलझियतां देव, देवेन हरिविष्टरः॥ . राजा सलज्नमास्तेऽथ नलोदध्यौ विषाववान् // 753 // . न्वय:- तद् देवा देवेन हरिविष्टर: अलतियताम् / अथ राजा सलज्नमास्ते। ततः विषादवान् नल: दध्यौ // 753 // विवरणम्:- तत् तस्मात् कारणात् हे देवा देवेन महाराजेन हरेः विष्णोः (इन्द्रस्य वा) विष्टरः आसनं हरिविष्टरः विष्णोः आसनं राजसिंहासनम् अलब्जियताम् / (राज: विष्णोरंशत्वात राजसिंहासनंहरिविष्टरः इति कथितमा) राजसिंहासने उपविश्यताम् अथवा हरिः सिंह: विष्टर: आसनं हरिविष्टर: सिंहासनमुपविश्यतावस्यात् तथा सलज्जम् आस्ते। उपविशति। ततःविषाद: अस्थास्तीति विषादवान् नल: वध्यौ चिन्तयामासा/७५३॥ .