Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ MPSARAMBASAweedeossege श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRANSTRIBadeeohaseenAPAN त्यामुबोढुं तवा तत्र, तादृगर्थिर्गतोऽस्म्यहम्।। ईदृग्वेश: प्रिये सोऽहं, गच्छंस्तत्र अपेन किम् // 276 // अन्वय:- हे प्रिये / तवा तत्र त्यां वोढुं तादृगर्थि: अहं गत: अस्मि / स: अहं ईदृग्वेश: गच्छन् न पे किम् // 276 // विवरणम् :-हे प्रिये / तवा विवाहात्पूर्व तत्र तस्मिन् नगरे त्वां वोढुं परिणेतुं सा इव दृश्यते इति तादृशी- तादृशी ऋषिः यस्य सः तावृगर्छि: तावृगवैभवसम्पन्न: अहंगत: अस्मि / स: अहम् इयम् इव दृश्यते ईदृशी ईदृशी दशा यस्य सः ईवृग्वश: इत्थं पुरवस्थ: गच्छन्न पे किं न लज्ने किंन जिमि किम् // 276 // सरलार्य :- हे प्रिये / तदा विवाहात् पूर्व तागवैभवसम्पन्नः अहं त्वां परिणेतुं तस्मिन् नगरे गतः आसम् / सः अहम् इदानीमीरश्यां दुरवस्थायां तत्र गच्छन् न लज्जे किम्।।।२७६॥ ગુજરાતી:- હે ાિતે સાયે તને પરણવા માટે હું કેવા પ્રકારની સમૃદ્ધિ સહિત ગયો હતો હવે આવી દશાવાળો થઈને ત્યાં જતાં धुंधुं०२म1607 // 27 // हिन्दी :- हे प्रिये / उस वक्त मैं तुझ से शादी करने के लिए कैसी समृद्धि से आया था। अब ऐसी दशा में क्या शरमाउंगा नहीं? // 276|| मराठी:- हे प्रिये। त्या वेळेला मी तुझ्याशी लग्न करण्यासाठी मोठया समृब्बिसहित त्या नगरात आलो होतो, आता या वाईट स्थितीत असतांना मला तेथे जाण्याची लाज वाटणार नाही काय? // 276 // English :- Then King Nal asked her addressing her as "OLove" that when he had come for the swayamvar, he had come with great pomp and style and with profuse prosperity and he adds asking her if it will be proper to go there now in this state. FFEEEEEEEES