Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ BREAPote श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्रम् SARAPATRINAR इत्थं सा श्रावणां कृत्वा, प्राहरत् पाणिना भुवं / उच्चस्थाने जलं कूपादिव स्फोटितनालत:॥१७८॥ अन्वय:- इत्थं सा श्रावणां कृत्वा पार्णिना भुवं प्राहरत्। स्फोटितनालत: कूपात् उच्चस्थाने जलम् आविरभूत्।।४७८॥ विवरणम् :- इत्थम् एवं सा दमयन्ती श्रावणां कृत्वा श्रावयित्वा पाणिणा पादतलेन भुवं पृथ्वीं प्राहरत् प्रजहार / स्फोटितश्चासौ नालश्च स्फोटितनाल: तस्मात् स्फोटितनालत: कूपात् इव उच्चं च तद् स्थानं च उच्चस्थानं तस्मिन् उच्चस्थाने जलं वारि आविरभूत // 478 // ymyTELEASES सरलार्थ :- एवं सा दमयन्ती श्रावयित्वा पादतलेन पृथ्वी प्राहरत् / स्फोटितनालतः कपात् उच्चस्थाने जलं प्रगटम् अभवत् / / 478|| ગુજરાતી :- એવી રીતે (સંભળીને) તણીએ પોતાના પગના તળીયાથી પૃથ્વી પર પ્રહાર કર્યો, કે તરત કુવામાંથી જેમ જળ ઉચે Gणे,मत्यांची प्रगट यु.॥४७८॥ हिन्दी :- इसप्रकार सुनकर उसने अपना पाँव पृथ्वी पर पटका कि, तुरंत कुओ में से जल उंचे स्थान तक उछलता है इसीप्रकार (जल वहाँ से) प्रगट हुआ। // 478 / / मराठी :- असे वचन ऐकवून तिने स्वत:चा तळपाय पृथ्वीवर आपटला. की, लगेच झरे फुटलेल्या विहीरीत्न पाणी जसे उंच उहावे त्याप्रकारे तेथे पाणी नियाले (प्रगट झाले.) SELF FELF English:- In this way after saying the said words, she stamped the sole of her feet on the ground. Suddenly there was an explosion and water sprang up from that place just as water rises in a well.