Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ READRAB8080 श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRessors PAARADDRE de SAFE AF AAAAARFA दध्यौ चैष कथं वेत्ति कुलं वा नाम वा मम॥ कथं वा मानुषी भाषा सर्पस्याप्यस्य कौतुकम्॥६३१॥ अन्वयः- स: दध्यौ / एषा मम कुलं वा नाम वा कथं वेत्ति / सर्पस्य अपि अस्य मानुषी भाषा कथम्? इति कौतुकम् // 631 // विवरणम्:- स: नल: दध्यौ। एष: मम कुलं वा नाम वा कथं वेत्ति कथं जानाति! अस्य सर्पस्य सत: अपि मानुषी भाषा कथम्? इति - कौतुकम् आश्चर्य वर्तते // 639 // सरलार्थ:- स: नल: चिन्तितवान / एष; मम कुलं नाम च कथं जानाति? अयं सर्पः अपि मनुष्यवत् कथं भाषते? एतद आश्चर्य वर्तते // 631 // રે ગુજરાતી:- પછી તેણે વિચાર્યું કે, આ સર્પ મારું કુળ અથવા નામ કેમ જાણે છે? અથવા આ સર્પને પણ મનુષ્યની ભાષા કેમ माछ? भाव छ.॥3॥ हिन्दी.. फिर उसने सोचा कि यह सर्प मेरा कुल और नाम कैसे जानता है? अथवा इस सर्प को मनुष्यभाषा कैसे बोलने आती है? यह तो आश्चर्य है।॥६३१॥ REFEEEEE मराठी:- नंतर त्याने विचार केला की, हा साप माझे कुळ आणि माझे नाव कसे जाणतो? किंवा या सापाला मनुष्यभाषा कशी बोलता येते? हे तर आश्चर्य (नवल) आहे. // 631|| English - Then King Nal kept wondering and was suprised, as to how the snake knew his name and his family's clan and as to how it can speak like a human being. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust