Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ Oleng STARRASHTRashastotsite श्रीजयशेखरसूरिविरचितं श्रीनलघमयन्तीचरित्रम् MAHuseutzsRTISHTARRASHTRA उद्घाटयेस्तथा रत्नकरण्डकमपि स्वयम्॥ '. तत्र हाराद्यलङ्कारान् दिव्यानालोकयिष्यसि // 65 // + अन्वय:- तथा स्वयं रत्नकरण्डकमपि उद्घाटयेः। तत्र दिव्यान् हाराघलङ्कारान् आलोकयिष्यसि // 65 // विवरणम्:- तथा स्वयं रत्नानां करण्डक: रत्नकरण्डकः, तं रत्नकरण्डकम् अपि उद्घाटयेः। उद्घाटिते तस्मिन् रत्नकरण्डके हार: आदौ येषां ते हारादयः 1 हारादयश्च ते अलङ्काराश्च हाराधलङ्कारा: तान् हाराधलङ्कारान् - कथंभूतान्दिविभवा: दिव्या: तान् दिव्यान् हाराधलङ्कारान् आलोकयिष्यसि द्रक्ष्यसि // 65 // सरलार्थ:- तथा त्वं स्वयमेव रत्नकरण्डकमपि उदघाटयेः / तत्र त्वं दिव्यान हारायलङ्कारान् द्रक्ष्यसि / * ગુજરાતી-વળી તું તારી મેળે જ આરત્નોને દાબડો ઉઘાડજે, કે જેથી તેમાં હાર આદિ દિવ્ય આભૂષણોને તું જોઈ શકીશ.૬૫૧ हिन्दी :- फिर तू स्वयं यथायोग्य समय पर इस रत्न-पेटी को खोलना, जिससे तू हार आदि दिव्य आभूषणो को देख सकेगा // 651 // 灣開明骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 * मराठी :- "आणि त् स्वतःच रत्नांचा करण्डक उपह म्हणजे तुला त्यात हार वगैरे दिव्य अलंकार पाहू शकशील."॥६५१|| English - The God abo asks him to open the box of jewels at the right time, so he will be able to see the necklace and other celestial ornaments.