Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORWARISHATABASEASRATANTRA भीजयशेखरसूरिधिरचितं श्रीनलदमयन्तीचरित्र BARRARRESTRIBossenger प्रास्थाप्यातिापे स्थांली सौरी विद्यां जपन्नल:॥ . चक्रे रसावती दिव्यां स्वर्गलोकाविवागताम् / / 675 // अन्धयः- ततः स्थालीम् अर्कातपे प्रस्थाप्य सौरी विद्यां जपन् नल: स्वर्गलोकात् इव आगतां दिव्यां रसवती चक्रे॥६७५॥ विवरण:- तत: स्थालीम् अर्कस्य सूर्यस्य आतप: अतिप: सूर्यातपः तस्मिन् अकयतपे सूर्यप्रकाशे प्रस्थाप्य संस्थाप्य निधाय सूर्यस्य इयं सौरी तां सौरी सूर्यविषयिणीं विधांजपन् नल: (कुब्जः) स्वर्ग: एव लोक: स्वर्गलोकः तस्मात् स्वर्गलोकात् सुरलोकात् आगतामिव आयातामिव (इव उत्प्रेक्षायाम्) दिवि भवा दिव्या, तां दिव्यां रसा: मधुराम्लावय: षडरसा: अस्यां सन्ति इति रसवती, तां रसवती चक्रे विदधे॥६७५॥ सरलार्थ:- ततः स्थाली सूर्यातपे निधाय सौदरी वियां जपन् नल: स्वर्गलोगात् आगतामिव दिव्यां रसवती चक्रे // 675|| ગજરાતી:- પાછી નલરાજાએ સૂર્યના તાપમાં તે થાળી રાખીને, સૂર્યની વિદ્યા જપતાં જાણે દેવલોકમાંથી આવી હોય એવી દિવ્ય રસોઇ બનાવી. ૬૭પા. :- तब नलने सूरज के ताप में वह थाली रखकर, सूर्य की विद्या का जाप करते हुए मानों देवलोकसेन आयी हो। ऐसी दिव्य रसोई बनाई // 675 // मराठी :- मग नळराजाने सूर्याच्या उन्हात ती थाळी ठेवून सर्व वियेचा जप केला व जण देवलोकात्नच आलेला दिव्य षहरसांनी युक्त स्वयंपाक (भोजन) केला.।।६७५|| English - Then Nal kept the dish of raw rice etc in the heat of the sun and began meditation on the science of the sun and lo! the most tastiest of all dishes was prepared which seemed as if, it had just been bought from heaven. PERSSESEGREE FREE