Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ OlnewaseerseasesRANASSAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Re servousandsetary संवीतैर्देवदूष्यैस्तैस्तैश्चामुक्तैर्विभूषणैः / / अस्वरूपं स्वरूपं त्वं तदैवाप्स्यसि तत्क्षणात् // 652 // यय:- तै: देवदूष्यैः संवीतैः, आमुक्तैः तै: विभूषणैः त्वं तदा एव तत्क्षणादेव अस्वरूपं स्वरूपम् अवाप्स्यसि // 652 // रणम:- संवीतैः परिहितैः तैः देवदूष्यैः वस्त्रैः, तथा आमुक्तैः धृतैः तैः विभूषणैः अलङ्कारैः त्वं तदा एव तस्मिन् एव समये तत्क्षणादेव न विद्यते सदृशं रुपं यस्य तद् अस्वरूपं निरुपमं स्वस्य रूपं स्वरूपम् अवाप्स्यसि लप्स्यसे॥६५२॥ सरलार्थ:- यदा त्वं तानि देवदृष्याणि वस्त्राणि परिदयासि तान दिव्यान् अलङ्कारान् बिभर्षि च तदैव तत्क्षणे एवत्वं निरुपम स्वरूपम् अवापयसि // 65 // અને ગુજરાતી - તે દેવદૂષો વસ્ત્રો પહેરવાથી, તથા તે આભૂષણોને ધારણ કરવાથી તું તારાં અનુપમ સ્વરુપને તે જ વખતે તાણ પ્રાપ્ત થઈશ. I૬૫રા. हिन्दी :- इन देवदुष्य वस्त्रो को तथा आभूषणो को धारण करने से तू तत्क्षण तेरे अनुपम स्वरूप को प्राप्त कर लेगा॥६५२॥ ठी :- "ती देवदृष्य वस्त्रे नेसल्याने व ते दिव्य अलंकार अंगावर घातल्यामुळे तुला त्याक्षणीच तुझे अनुपम रूप प्राप्त होईल."||६५२॥ English - And when he wears the celestial vestures and omaments, he atonce will attain his original form. RP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust