Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ DardstisgagedeoSNORधीनयशेखरमूरिविचित श्रीनलदमयन्तीचरित्रम् areassengendednesday निमीलिता निद्राणमिव श्रान्तं गजं ततः। सोऽध्यारुत्तिमुत्प्लुत्य प्लवङ्ग इव पादपम्॥६६७॥ अन्वयः- ततः निद्राणम् इव निमीलिता बान्त गज प्लवङ्गः पादपम् इव स: कुब्ज: उत्प्लुत्य आरुक्षत् // 667 // विवरणम:- ततः तदनन्तरं निद्राणं निद्राधीनम् इव (उत्प्रेक्षायाम्) निमीलिते अक्षिणी येन सः निमीलिनाक्षः, तं निमीलिताक्षं श्रान्त क्लान्तंगज हस्तिनंप्लवंगच्छत्तीतिप्लयों कपिः यथा उत्प्लुत्य पावमं वृक्षमारोहति तथा सः कुब्ज: उत्प्लुत्य तंगजम् आरुक्षत् आरोहत् // 667 // सरलार्थ:- यथा प्लवङ्गमः वानरः उत्प्लुत्थ वृक्षमारोहात / तथा स: कुब्जः निद्राधीनमिव निमीलिताक्षं श्रान्तं तं हस्तिनम् उत्प्लुत्य आरोहत्॥६६७|| ગુજરાતી:- પછી જાણે નિદ્રાધીન થયેલાની પેઠે નીચલી આંખોવાળા તથાથાકી ગયેલા તે હાથી પરતે કુમલ, વાંદરો જેમ વૃક્ષ ' પર ચડે, તેમ ઊંચે કુદીને ચડી ગયો.૬૬૭ हिन्दी :- फिर निंद्राधीन के समान आँखे बंद किये हुए, थके हुए उस हाथी पर वह कुब्ज जैसे बंदर पेड पर चढता है वैसे ऊंचा कूद कर चढ गया // 667|| मराठी:- नंतर वानर ज्याप्रमाणे उडी मारून झाडावर चढतो. त्याप्रमाणे तो नलकुब्ज जणू झोपेच्या अधीन झाल्याप्रमाणे डोळे मिटवून घेतलेल्या व धकलेल्या त्या हत्तीवर उडी मारून बसला. // 667|| English - Then just as one begins to doze when he/she feels sleeply, in the same way the elephants eyes began to close, due to utmost exaustion. Then just as a monkey climbs a tree in the same way, Nal atonce mounted the elephant. %%%%%%%%% %呢呢呢呢