Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ONOPSINoodlesponsenश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ShresealeseddresBodasenassadoo सोऽप्यागच्छद्गजो गर्जन्नेव कुम्जस्य जल्पतः॥ मल्लो मल्लमिवालास्त कुब्जस्तं गजसिन्धुम्॥६६३॥ अन्वयः- कुम्जस्य एवं अल्पत: सत: स: गज: अपि गर्जन् आगच्छत् / मल्ल: मल्लम् इव कुब्ज: तं गजसिन्धुरम् आहास्त // 663 // विवरणमः- कुब्जस्य नलस्य एवं जल्पतः वदत: सत: स: मदोन्मत्त: गजः हस्ती अपि गर्जन् चीत्कुर्वन् आगच्छत् समायातः। तदा मल्ल:मल्लम् इव स कुब्ज: नलः तंगजसिन्धुरंगजश्रेष्ठ आखास्त आह्वयत॥६६३|| A骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗慈 सरलार्थ:- कुब्जस्य नलस्य एवं वदतः सतः सः मदोन्मत्त: हस्ती समायातः। तदा मल्ल: मल्लमिव स: कुब्जः तं गजश्रेष्ठम् आह्वयत // 66 // ગુજરાતી :- એ રીતે જ બોલતો હતો, એવામાં જ તે હાથી પણ ત્યાં ગાજતો ગાજતો આવી પહોંચ્યો, અને એક મલ્લ જેમ બીજ મધ્યને હાકલ કરે, તેમ તે જે તે મોટા હાથીને હાકલ કરી.૬૬૩ नल कुब्ज इसप्रकार कह रहा था कि, इतने में वह हाथी वहाँ आ पहुँचा। एक मल्ल दूसरे मल्ल को जिस प्रकार बुलाता है, वैसे ही उस कुब्जने उस महागज (हाथी) को बुलाया // 663|| मराठी:- अशाप्रकारे कुब्ज बोलत होता, तितक्यात तो हत्ती पण आवाज करीत तेथे आला आणि एक मल्ल ज्याप्रमाणे दुसऱ्या मल्लाला आव्हान देतो, त्याप्रमाणे त्या कुब्जाने त्या मोठ्या हत्तीला आव्हान दिले. // 66 // English - Just than the demended elephant arrived there and just as a wrestler beckers or calls another wrestler, in the same way, the hunch-backed king Nal called the elephant. 她灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 ... .......... . ha a t........unitrinakalamano...hillaruaakaandadibrainshashwandutodnahate. ....... ........ .... ... . ..