Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ Arts Spodraslogadogangalagadas (eftorotaraztofaufarut sitararapat koolladorlargadastreadoreasingly वत्सा वैरूप्यमप्येतदुपकाराय ते ध्रुवम्॥ अग्नियोग: सुवर्णस्य वर्णिकावृद्धये न किम् // 645 // अन्वयः- हे वत्स! एतद् वैरूप्यमपि ध्रुवं ते उपकाराय स्यात् / अग्नियोग: सुवर्णस्य वर्णिकावृद्धये न भवति किम्?॥६४५॥ विवरणम्:. हे वत्सा एतद् वैरप्यमपि ध्रुवं निश्चितं ते तव उपकाराय लाभाय एव स्यात् / तथापि - अग्रे: योग: अग्रियोग: सुवर्णस्य वर्णिकाया: वृद्धिः वर्णिकावृद्धिः तस्यै वर्णिकावृद्धये न भवति किम्? यथा सुवर्णम् अग्नियोगेन कान्तिमत्तरं भवति तथा एतद् वैरूप्यं तव उपकाराय एव भवेत् // 645 // सरलाई:- हे वत्स। एतद वैरुप्यमपि तव लाभाय एव स्थात् / यथा अोः योगेन सुवर्णस्य वर्णः तेजस्वितरः भवति। अर्थात् सुवर्णस्य नाशो न भवति प्रत्युत तेजः प्रवर्धते // 645|| ગુજરાતી:- હે વત્સ! આ તારું કદરૂપાપણું પણ ખરેખર તારા ઉપકાર માટે જ થવાનું છે, કેમકે સુવર્ણને થયેલો અગ્નિનો સ્પર્શ, શું તેના તેજની વૃદ્ધિ માટે થતો નથી? ૬૪પા हिन्दी :- हे वत्स। यह तेरा बदसुरतपन सचमुच तेरे उपकार के लिए होनेवाला है क्यों कि, अग्नि का स्पर्श क्या सोनेके तेज में अधिक वृद्धि नहीं करता? // 645 // मराठी:- हे वत्सा हे तुझे कुरूप रूप खरोखर तुझ्या उपकारालाच कारण होईल कारण की, सुवर्णाला झालेला अमीचा स्पर्श, त्याच्या तेजाच्या वृध्दीसाठी होत नाही काय? // 645|| 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗開端發 EEEEEEEG English - The God then says that this deformity will be of a great beneficence to him because when gold is put into fire, it will attain the glamour and brightness when it will be taken out.