Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ HOMESHeederstodisease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARISROSAnusanewsARTAIANTARA ऊचे चालं विषादेन निषधस्ते पितास्म्यहम् / / त्वद्दत्तराज्य: प्रव्रज्य ब्रह्मलोके सुरोऽभवम् // 643 // अन्वय:- ऊचे च विषादेन अलम् / अहं ते पिता निषधः अस्मि / त्वद्दत्तराज्य: अहं प्रव्रज्य ब्रह्मलोके सुरः अभवम् // 643 // . विवरणम:- अमरवेषभाक् स: ऊचे। विषादेन खेदेन अलम् / अहं ते तव पिता निषधः अस्मि। तुभ्यं दत्तं राज्यं येन सः त्यहत्तराज्य: अहं प्रव्रज्य दीक्षां गृहीत्वा ब्रह्मण: लोक: ब्रह्मलोकः तस्मिन् ब्रह्मलोके सुरः अभवम् // 643 // सरलार्थ:- अमरवेषभाक् स: बभाषे विषादेन अलम् / अहं तव पिता निषधः अस्मि / तुभ्यं राज्यंदत्त्वा प्रव्रज्यां गृहीत्वा अहं ब्रह्मलोके सुरः अभवम् / / 643 // ગુજરાતી - અને નલને, કહેવા લાગ્યો કે, શોક કરવાથી સર્યું, હું તારો પિતા નિષધરાજ છું, તને રાજ્ય સોંપીને દીક્ષા લઇ હું MARRIBiहे१यो छु.॥१४॥ हिन्दी: और नल को कहने लगा कि, अब दु:ख समाप्त हुआ, मैं तेरा पिता निषधराजा हूँ। तुझे राज्य सौंपकर दीक्षा लेकर मैं ब्रह्मलोक में देव बना हूँ। // 643 // मराठी :- देववेष धारण करून तो म्हणाला- विषाद करू नकोस. मी तुझा पिता निषय आहे. तुला राज्य देऊन दीक्षा घेऊन मी ब्रह्मलोकात देव झालो. // 643|| EPTEM BER .: English - The God then said to Nalthat, his unhappiness has come to an end. He then said that he was his father, who had placed the kingdom in his hands and had left to be a priest and in due course became a God in Bhramadevlok.