Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ Plengestersnessages श्रीजयशेग्यरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRESERRIANRetasantasa w ara श्री परं तिमिरलेशोऽपि, नाविशन्नृपपर्षदि। निवारित इव वा:स्थै वैदर्भीतिलकांशुभिः // 595 // अन्यय :- परंवा:स्थैः श्व वैदर्भीतिलकांशुमिः निवारितः तिमिरलेश: अपि नृपपर्षविनाविशत् // 595 // .. विवरणम:- परं किन्त बारे तिष्ठन्ति इति बा:स्था: तैः बा:स्थैः द्वारपालैः इव विदर्भस्य अपत्यं स्त्री वैवी विदर्भराजपत्री। वैवाः तिलक: वैव(तिलकः वैव(तिलकस्य अंशव: वैव(तिलकांशव: तैः वैव(तिलकांशभिः किरणैःनिवारितः तिमिरस्य अन्धकारस्य लेश: तिमिरलेश: अपि अन्धकारलेश: अपि नृपस्य पर्षद नृपपर्षद तस्यां नृपपर्षविराजसभायांन अविशत प्राविशत् // 595 // सरलार्य :- किन्तु द्वारपालैः इव दमयन्तीतिलककिरणैः निवारितः अन्धकारलेश: अपि राजसभायां न प्राविशत्॥५९५।। ગુજરાતી :- પરંતુ હારપાલસરખા દમયંતીના તિલકના કિરણોએ જાણે અટકાવ્યો હોય તેમ અંધકાર લેશમાત્ર પણ રાજાની સભામાં દાખલ થયો નહીં. પ૯પા हिन्दी.. परत द्वारपालो के समान दमयंती के तिलक से निकले हुए किरणों से मानो अटकाया गया अंधकार लेशमात्र भी राजसभा में दाखिल नहीं हुआ॥५९५॥ मराठी:- परंतु द्वारपालाप्रमाणे दमयंतीच्या तिलकातून निघालेल्या किरणांनी अहविल्यामुळे अंध:काराचा कण सूखा राजसभेत प्रवेश प्राप्त करू शकला नाही. // 595| English - Then just as the door-keeper obstructs a person to identify his identity, in the same way Damyanti's emblem obstructed the darkess in the royal court when she entered by even casting off every shadow. FFERESEAS P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust