Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ Resmarwasnased श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sawendrawazawress saree ऊचे च तं बटुं यद्यानयसे नलमप्यहो। तत्ते ददामि राज्याधं विभागमिव भागिनः॥६२१॥ अन्वय :- तंबटुग् ऊचे। अहो। यदि त्वं नलमपि आनयसे तत् भागिन: विभागम् इव ते राज्याधं ददामि // 621 // विवरणम् :- ततः स नृप: बटुम् ऊचे बभाषे। अहो। यदि त्वं नलमपि आनयरो आनेष्यसि तत् तर्हि भाग: अस्यास्तीति भागी, तस्य भागिन: (व्यवसाये य: भागी वर्तते तस्मै यथा विभाग: दीयते) विभागम् इव ते तुभ्यं राज्यस्य अध राज्याधं ददामि दास्यामि / त्वं नलमपि आनेष्यसि चेत् तुभ्यं व्यवसाये भागिने विभाग: दीयते तथा राज्याधं दास्यामि // 629 // सरलार्थ :- तत: नृपः तं बटुं बभाषे। अहो। यदि त्वं जलमपि आनेष्यसि तर्हि तुन्य भागिने विभागमिव राज्याष दास्ये // 621 // અને ગુજરાતી:- પછી તેણે તે બટુકને કહ્યું કે, અહો! જો તેનલને પણ લાવી આપે, તો ભાગીદારનાં ભાગની પેઠે તને અર્થે રાજ્ય આપું // 621 // हिन्दी:- फिर उसने उस बटुक से कहा कि, अरे। जो आप नल को भी ले आयेंगे तो भागीदार के भागसमान आपको आधा राज्य दूंगा॥६२९॥ मराठी:- नंतर तो राजा हरिमित्र बट्ला म्हणाला- जर त् नलराजालाही आणशील तर मी तुला भागीदाराला जसा त्याचा भाग देतात त्याप्रमाणे तुला माझे अर्ये राज्य देईन. // 621 // English :-Then the king said to the drawf that if he even bring Nal in front of him then he shall bestow upon him the right of the half of his kingdom, just as a partner is entited to his half of the share. MEROFESSELESED RAMAugusaguResulesarguruBe888 587 reles@RRABBINBaglengesh@gPNBHANSROIN Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.