Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ BARABPOINTravgad श्रीजयशेखरमूरिविरचितं श्रीनननमयन्तीचरित्रम् SRegusagessagesrang sota FF FF FF FF राजा पुत्र्याप्तितुष्टोऽदात् ग्रामपचशतीं बटोः। तरूणामिव तोप.स्य दानमेव फलं यतः // 620 // अन्वय :- पुत्र्याप्तितुष्टः राजा बटो: ग्रामपश्चशतीम् अदात् / यत: तरूपाम् इव तोषस्य फलं दानम् एव अग्नि // 20 // विवरणम् :-पुत्र्या: कन्यकाया: दमयन्त्या: आप्तिः प्राप्तिः पुत्र्याप्तिः। पुत्र्याप्त्या तुष्टः सन्तुष्टः पुत्र्याप्तितुष्टः कन्यकाप्राप्तिसन्तुष्ट: राजा भीम: बटो: हरिमित्रस्य पञ्चानां शतानां समाहारः पञ्चशती / ग्रामाणां पञ्चशतीं ग्रामपश्चशती, तां ग्रामपञ्चशती पधशतं ग्रामान् अदात् अयच्छत् / यत: तरूणाम् वृक्षाणाम् इव तोषस्य सन्तोषस्य फलं दमेव अस्ति। सन्तुष्टः पुरुषः सन्तोषकारिणे दानमेव ददाति॥६२०॥ सरलार्य :- दमयन्त्याः प्राप्त्या सन्तुष्टः नृपः भीम: हरिप्रियाय बटवे पश्चशतं वामान् अददात् / तथाहि सन्तोषस्य फलं दानमेव अस्ति 1/૨૦માં ગુજરાતી:- પુત્રીની પ્રાપ્તિથી સંતુષ્ટ થયેલા રાજાએ તે બટુકને પાંચસો ગામો આપ્યાં, કેમકે વૃક્ષોની પેઠે સંતોષનું ફળ દાન જ છે. In62ci. हिन्दी :- पुत्री की प्राप्ति से संतुष्ट हुए उस राजा ने उस बटुक को पांचसौ गाँव दिये, क्योंकि वृक्षों के समान संतोष का फल दान ही है। // 620 // मराठी :- मुलीच्या प्राप्तीमुळे संतुष्ट झालेल्या राजाने त्या हरिमित्र बट्ला पांचशे गांव दानात दिले. कारण वृक्ष संतुष्ट झाला म्हणजे जसे फळ देतो तसे माण्स संतुष्ट झाला म्हणजे दान देतो. दानच संतोषाचे फळ आहे. // 620 / / English - The joy of the king knew no bovnds, So he presented the drawf, with five hundred villages because just like a tree the fruit of satifaction is disclosed by bestowing or confering rewards. 鄂听听听听听听听听听听听听听听听 $$$$ fett