Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ Reserseaseaninandan श्रीजयशेवन्यूनिविचिन श्रीजस्कदमयन्तीकरित्रम् MahaNARINEERARHARTNERS लोकः शोकार्णव सर्व - स्तवैवाभूनिमग्रवत्॥ क्षुधात्तौऽथ बटुर्भोक्तुं, दानशालामुपागमत् // 577 // अन्वष :- सदैव सर्प: लोकः शोकार्णव निमग्नवत् अभूत्। अथ क्षुधातः बटुः भोक्तुं वानशालाम् उपागमत् // 577 // ... वरणम् :- संथा एव तस्मिन्नेव समये सर्व: अखिलः लोक: जन:शोकस्य अर्णवः सागरः शोकार्णवः तस्मिन् शोकार्णवे शोकसागरे .. निमत्यवत् निमनः इव अभूत् अभवत् / अथ शुषया आत: पीडित: क्षुधातः बटुः भोक्तुं खादितुं धानाय शालावानशाला तां वानशालामू उपागमत् आगच्छता भोजनाय वानशालामगच्छत्।।५७७॥ .. सरलार्य :- तस्मिन्नेव समये अखिलः जनः शोकसागरे निमनः इव अभवत् / अव क्षुधापीडितः बटुः भोक्तुं दानशालाम् अगच्छत् 11400911 ગુજરાતી - તેજ વખતે સઘળા લોકો શોકરૂપી મહાસાગરમાં બીગયા. પછી ભૂખ્યો થયેલો બટુકભોજન કરવા માટે દાનથાળામાં अयो.॥५७७॥ हिन्दी:- उसी वक्त सभी लोग शोक रूपी महासागरमें डूब गये तब भूखा बटुक भोजन करने के लिये दानशाला में गया॥५७७॥ . प मराठी :- त्या वेळी सर्व लोक शोक सपी महासागरात बुडून गेले आणि भुकेला बटुक जेवण करण्याकरिता दानशाळेत गेला. // 577 / : .. English - Then in order to pay homage and condolence all of them entered the ocean of sadness. Then the drawf went to the charitable school, to have some food as he was famished. RPF555555555 P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust