Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ARTS PRERNADRISRORISARASARAS श्रीजयशेखरसूरिविरचित श्रीनलवमयन्तीचरित्रम् ARRABotalaBAIRATNAPATRA देवात् दुशेयं चेदात्मा मे गोपितः कथम्॥ व्यसनं स्थान किं चन्द्र-सूर्ययोर्दवयोरपि // 584 // अन्वय :- दैवात् इयं दुर्दशा चेत् मे ते आत्मा कथं गोपितः। किं चन्द्रसूर्ययो: देवयो: अपि व्यसनं न स्यात् // 584 // विवरणम् :- दैवात् दैवयोगात् श्यं दुष्टा दशा दुर्दशा चेत् मे मम पार्श्वे ते तव त्वया आत्मा कथं गोपितः? किं चन्द्रश्च सूर्यश्च चन्द्रसूर्यो तयो: चन्द्रसूर्ययो: देवयोः अपि व्यसनं दु:खं न स्यात्। // 584 // सरलार्थ :- दैवयोगात् इयं दर्दशा चेत् मम पावें त्वया आत्मा कथं गोपितः? किंम् चन्द्रसूर्ययो: देवयोः अपि दुःख न स्यात्।।।४८४|| ગુજરાતી :- કદાચ દેવયોગે તારી આવી દુર્દશા થઇ, તો પણ તે મારી પાસે તારા આત્માને શા માટે છુપાવ્યો? શું દેવ એવા ચંદ્ર અને સૂર્યને પણ દુ:ખ આવી પડતું નથી?૫૮૪ हिन्दी :- शायद दैवयोगसे तुम्हारी यह दुर्दशा हुई। फिर भी मेरे पास तुमने आत्माको क्यों छुपाया? क्या देवता समान चंद्र और सूर्य को भी दु:ख नही आता? // 584|| मराठी :- कदाचित् दैवयोगाने तुझी ही दुर्दशा झाली? तरी पण माझ्याजवळ त् स्वत:ला का लपविले? काय चंद्र आणि सूर्य ह्या देवांना दुःख होत नाही? (येत नाही7) // 584|| English :- She then said that maybe it was destined for her to experience such a miserable and an adverse plight. Then she asked her as to why she could'nt place her sadness in front of her, and also said that the great and eminent moon and the sun too experience difficulties.