Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ P OROPRABHAKARBHANHatीणयशेखरमारिविरचिनं श्रीनागदमयन्तीयाश्रिण MBRAPESARIGANGANAGAR सावदद्भद्र मा भैषी:, कृताकृत्योऽपि सम्प्रति॥ न जीवयति किं वैद्यो, महारोगेऽपि रोगिणाम्॥५३६॥ अन्वय:- सा अवदत्-हे भद्र / कृताकृत्यः अपि सम्प्रति मा भैषी:। वैधः रोगिणां महारोगेऽपि किंन जीवयति // 536 // विवरणम:- सा दमयन्ती अवदत् अवांदीत हे भद्रा न कृत्यम् अकृत्यम् / कृतम् अकृत्यं येन सः कृताकृत्यः अपि अकृत्यं कृतवान अपि सम्प्रति वर्तमाने मा भैषी: मा बिभीहि वैध: रोग: एषामस्ति इति रोगिण: तेषां रोगिणां महान् चासौ रोग: चमहारोग: तस्मिन् महारोगे सत्यपि किंनजीवयति // 536 // सरलार्य :- सा दमयन्ती अवदत् हे भद्रा सम्प्रति कृताकृत्यः अपि मा भैषीः / वैयः रोगिणां महारोगे अपि किं न जीवयति // 56 // ગુજરાતી:- ત્યારે તે દમયંતીએ ચોરને કહ્યું કે, અકાર્ય કરનારો એવો, તુ હવે ડર નહીં કેમકે રોગીને ભારે રોગ લાગુ પડ્યો હોય છતાં પણ વૈધ શું તેને જીવાડતો નથી? ૫૩દા हिन्दी :- तब दमयंती ने चोर से कहा, "अकार्य करनेवाले, तुम अब मत डरो क्योकि रोगी को कितना ही बडारोग क्यों न हुआ हो . पर क्या वैद्य उसे जीवन नही देता?"||५३६॥ LEASERWASEEEEKSEBARSHAN मराठी :- तेव्हा दमयंतीने चोरास म्हटले, "अकार्य करणाऱ्या पुरुषा आता त्याबरू नकोस, कारण रोग्याचा रोग किती ही मोठा जरी असला तरी काय वैय रोग्याला जीरज देत नाही?"||५३६॥ English - At this Damyanti asked him, by addressing him as a man who had done an unworthy deed, that he shouldn't feel afraid as there is always a physician to cure the most uncurable disease too