Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORMSARASTRA श्रीजयशेवग्यूनिविचितं श्रीनलदमयन्तीचारित्रम् RASTRATAP are अपाहरमहं तां च, कपि: श्रेणिकहारवत्॥ अथ संवीतसर्वाङ्गो, निरगच्छमनुत्सुकः॥५५३॥ अन्वय:- कपि: श्रेणिकहारवत् अहं ताम् अपाहरम् / अथ संवीतसर्वाङ्गः अनुत्सुक: निरगच्छम् // 55 // . विवरणम् :- कपिः वानरः श्रेणिकस्य हारः श्रेणिकहारः तं श्रेणिकहारं यथा अपाहरत् तथा अहं तां रत्नकरण्डिकाम् अपाहरम् अचोरयम् / अथ सर्वाणि च तानि अङ्गानि च सर्वाङ्गानि / संवीतानि सर्वानानि येन सः संवीतसर्वाङ्गः आच्छादितसर्वावयवः न उत्सुक: अनुत्सुक: निरगच्छम् // 553 // सरलार्थ :- यथा वानरः श्रेणिकस्य हारम् अचोरवत् / तथा अहं तां रत्नकरण्डिकाम् अपाहरंम् / अथ परिहितसर्वात उत्सुकतारहितः निरगच्छम् / / 553 // પક ગજરાતી :- પછી વાનરે જેમ શ્રેણિક રાજાના હારનું હરણ કર્યું હતું, તેમ છે તે આભૂષણોના ડાબલાનું હરણ કર્યું. પછી સઘળાં અંગોપાંગો ઢાંકીને નિર્ભય થઈને ત્યાંથી હું નીકળ્યો. પપા ॐ हिन्दी :- "फिर बंदर ने जैसे श्रेणिकराजा का हार चुराया था, वैसे मैने उस अलंकारों के डिब्बे का हरण किया, फिर सभी अंगोपागों को ढककर निर्भय बनकर वहाँ से मैं निकला।"||५५३|| मराठी :- "नंतर माकडाने जसे श्रेणिकराजाचा हार हरण केला होता. तसेच मी त्या दागिन्यांचा डबा हरण केला. नंतर सर्व अंगोपांगांना झाक्न निर्भयपणाने तेप्न मी नियून गेलो." // 553 // English - Then as the monkey had robbed the necklace of king Sherinik in the same way he robbed the box of ornaments and covering himself well, gathered courage and left the place. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust