Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ OREOGRAPISIPondie श्रीजयशेवग्यविचितं श्रीनलदमयन्तीचरित्रम D e added म अन्यच्च तापसपुरात् प्रोषितायामपि त्वयि। - वसन्तो देवि नाभुङ्क्त विरक्त इव पेहतः।।५५७॥ अन्वय:- अन्यत् च हे देवि त्वयि तापसपुरात् प्रोषितायाम् अपि वेहत: विरक्तः इव वसन्त: न अभुक्त // 557 // विवरणम् :- अन्यत् च अपरश्च हे देवि त्वयि तापसानां पुरंतापसपुरंतस्माद तापसपुरात् प्रोषितायां प्रस्थितायां सत्याम् अपि वेहतः विरक्तः इव वसन्तः सार्थेश:न अभुक्त-नभुक्तवान् // 557 // सरलार्थ :- अपरच हे देवि। यदा त्वं तापसपुरात प्रस्थिता। तदा देहतः विरक्त इन वसन्तः न अभुक्त न अभक्षवत् / / 557 / / ગુજરાતી - વળી હે દેવી! તમોએ તે તાપસનગર છોડ્યા બાદ તે વસંત સાર્થવાહ જાણે શરીરથી વિરક્ત થયો હોય તે તેણે लोानना .557 // हिन्दी.. और हे देवी! आप के वह तापसनगर छोडने के पश्चात वह वसंत सार्थवाह मानो शरीर से विरक्त हआ और उसने भोजन .. भी नहीं किया॥५५७|| मराठी :- "आणि हे देवि! तुम्ही तापसनगर सोडून गेल्यानंतर तो वसंत सार्यवाह जण शरीराने विरक्त झाला. त्याने भोजन केले नाही." English :- Then he said that Vasant the chief had not eaten food a though he had lost interest in worldly attachments, after Damyanti had left. PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust